चण्डीगढः, पञ्जाबसर्वकारः राज्यस्य कृषकाणां कृते धानस्य भूसस्य प्रबन्धनार्थं २२,००० तः अधिकानि सस्यावशेषप्रबन्धनयन्त्राणि प्रदास्यति इति कृषिमन्त्री गुरमीतसिंहखुड्डियनः गुरुवासरे अवदत्।

सः सम्बन्धित-अधिकारिभ्यः पृष्टवान् यत् अस्मिन् मासे अनुदान-प्राप्तानाम् सीआरएम-यन्त्राणां कृते लॉट्-आकर्षणं भवतु, अगस्त-मासस्य अन्ते यावत् लाभार्थि-कृषकाणां कृते अनुदानं विमोचनीयम् इति सुनिश्चितं कुर्वन्तु |.

कूपदाहस्य निरीक्षणार्थं राज्यसर्वकारेण ५०० कोटिरूप्यकाणां कार्ययोजना निर्मितवती अस्ति। २०२४-२५ तमस्य वर्षस्य धानस्य कटनऋतौ कृषकाणां कृते अनुदानेन सीआरएम-यन्त्राणि प्रदत्तानि भविष्यन्ति इति मन्त्री अवदत्।

"एतेषु यन्त्रेषु व्यक्तिगतकृषकाः ५० प्रतिशतं अनुदानं प्राप्तुं शक्नुवन्ति, यदा तु ८० प्रतिशतं अनुदानं सहकारीसंस्थानां पंचायतानां च कृते अस्ति" इति सः अजोडत्।

प्रत्यक्षबीजयुक्तचावलस्य (डीएसआर) तकनीकस्य सकारात्मकप्रतिक्रियायाः कृते कृषकाणां प्रशंसाम् कुर्वन् खुड्डियनः अवदत् यत् राज्ये गतवर्षस्य तुलने अस्याः "जलसंरक्षण"प्रविधिना क्षेत्रे २८ प्रतिशतं वृद्धिः दृष्टा।

डीएसआर-प्रविधिना प्रायः २.२० लक्ष-एकर्-भूमिः पूर्वमेव रोपिता अस्ति, यदा तु गतवर्षे १.७२ लक्ष-एकर्-भूमिः आसीत् ।

पञ्जाबदेशेन डीएसआर-प्रविधिना ५ लक्ष-एकर्-भूमिः आनेतुं लक्ष्यं निर्धारितम् अस्ति । राज्यसर्वकारः कृषकान् डीएसआर-विकल्पं कर्तुं प्रोत्साहयितुं प्रति एकरं १५०० रुप्यकाणि आर्थिकसहायतारूपेण ददाति।