कोच्चि, सीरो-मालाबर-कैथोलिक-चर्चस्य पञ्च बिशपाः स्वस्य चर्च-प्रमुखेन अद्यतन-वृत्तपत्रस्य असहमतिम् प्रकटितवन्तः, यस्मिन् चेतवति यत् एर्नाकुलम्-अङ्गमाली-आर्कडायोसिज्-मध्ये ये पुरोहिताः पवित्र-मास-रीति-रिवाजेषु कृते परिवर्तनस्य विरोधं कुर्वन्ति, तेषां बहिष्कारः भविष्यति इति।

बिशपैः आरोपः कृतः यत् एतत् वृत्तपत्रं "चर्चस्य मध्यमयुगसंस्कृतेः गन्धं ददाति" इति ।

२०२४ तमस्य वर्षस्य जूनमासस्य ९ दिनाङ्के सिरो-मालाबार-चर्च-प्रमुखेन राफेल्-थ्टिल्-इत्यनेन -- यः एर्नाकुलम-अङ्गमाली-आर्कडायोसिस्-इत्यस्य प्रमुखः आर्किचपिशपः अपि अस्ति -- तस्य च अपोस्टोलिक-प्रशासकः बोस्को-पुथुर्-इत्यनेन संयुक्तरूपेण निर्मितं परिपत्रं तेषां याजकानाम् कृते चेतावनीरूपेण जारीकृतम्, येषां विषये असहमतिः अस्ति पवित्रमिस्-उत्सवस्य सिनोडस्य सुझातः प्रकारः।

विरोधे ये बिशपाः स्वरं उत्थापितवन्तः तेषु एफ्रेम् नारिकुलम्, जोस चिट्टूपारम्बिल् सी.एम.आइ, जोस पुथेन्वीटिल्, कुरियाकोसे भरनिकुलाङ्गारा, सेबास्टियन अदयन्थ्रथः च सन्ति। ते सिरो-मालाबार-चर्चस्य अन्तर्गतं विविध-डायोसिस्-मध्ये बिशप-रूपेण कार्यं कुर्वन्ति ।

"द्वितीयवैटिकनपरिषदः अनन्तरं बहिष्कारः एकः अश्रुतः शब्दः अस्ति। प्राच्य-कैनन-कानूनस्य (CCEO) स्वचालित-बहिष्कारस्य ('latae sententiae') परिकल्पना न करोति," इति पञ्च बिशपाः असहमति-टिप्पण्यां अवदन्, यस्य प्रतिलिपानि सन्ति मीडियायाः स्वामित्वं कृत्वा गुरुवासरे चर्चस्रोतैः पुष्टिः कृता।

अस्मिन् वर्षे जुलै-मासस्य ३ दिनाङ्कात् आरभ्य एर्नाकुलम-अङ्गमाली-आर्चडायोसिज्-मध्ये एकरूप-पवित्र-मासस्य आयोजनस्य निर्देशस्य अनुपालनं न कुर्वन्तः याजकानाम् अल्टीमेटम्-पत्रं सिरो-मालाबार-चर्चेन अल्टिमेटम् जारीकृतस्य दिवसानां अनन्तरं अयं असहमति-टिप्पणी अभवत्

अत्र रविवासरे एर्नाकुलम-अङ्गमाली आर्कडायोसिज् इत्यस्य अन्तर्गतं विभिन्नेषु कैथोलिक-चर्चेषु सिरो-मालाबार-चर्चेन निर्गतस्य अल्टीमेटमस्य विरुद्धं लौकिकानाम् एकेन वर्गेन विरोधः कृतः।

बिशपाः अवदन् यत् एतत् चिन्ताजनकं यत् एतादृशं गम्भीरं परिपत्रं निर्गतं यत् तस्य निर्धारित-अनलाईन-समागमे सिनोडस्य मतं न प्राप्तम्।

"अस्माकं सिनोडस्य सदस्यत्वेन पवित्रपित्रा (पोपेन) दत्ता दायित्वं आसीत् यत् सामूहिकरूपेण एतत् विषयं दृष्ट्वा व्यवहार्यसमाधानं कल्पयितुं शक्नुमः" इति ते पृष्टवन्तः यत् एतादृशः गम्भीरः निर्णयः कथं ग्रहीतव्यः आसीत् इति द्वारा सिनोडसमागमात् पूर्वमेव सज्जीकृतम् आसीत्।

"अस्माकं चान्सलरतः कथं सिनोड-मध्ये चर्चां कर्तुं परिपत्रं लीक् कृतम् इति योजना आसीत्?" इति बिशपाः पृष्टवन्तः। "पूर्वमपि एतादृशाः घटनाः अभवन् इति चर्चा अस्ति।"

बिशपाः स्पष्टीकृतवन्तः यत् ते सिरो-मालाबार-कैथोलिक-चर्चस्य सर्वेषु चर्च-मध्ये एकरूपेण पवित्र-मिस्-उत्सवस्य प्रतिरोधं कथमपि न्याय्यं न कुर्वन्ति, परन्तु अस्मिन् विषये परोपकारी-दृष्टिकोणस्य तर्कं दत्तवन्तः |.

बिशपाः अवदन् यत् तेषां मनसि अस्ति यत् अद्यतनवृत्तपत्रस्य आलोके समग्रं आर्किडायोसिज् अशान्तिं प्राप्स्यति तथा च तत् आर्क्डायोसिज् मध्ये प्रत्येकं जनं प्रभावितं करिष्यति, यत्र तेषां स्वपरिवारस्य सदस्याः अपि सन्ति।

रोचकं तत् अस्ति यत् पञ्च अपि असहमताः बिशपाः एर्नाकुलम्-अङ्गमाली-आर्कडायोसिज्-अन्तर्गतं स्थानेभ्यः आगताः सन्ति ।

"एर्नाकुलम-अङ्गमाली-नगरस्य स्थल-वास्तविकताम् सम्यक् ज्ञात्वा सिनोड-सदस्याः, बिशपाः च इति नाम्ना वयं भवतः उच्च-अधिकारिणः कृते गम्भीरतापूर्वकं आह्वानं कुर्मः यत् ते विषयस्य पुनर्विचारं कुर्वन्तु, चर्च-मध्ये विभाजनं न कुर्वन्तु। वयं भवद्भ्यः सादरं अनुरोधं कुर्मः यत् एतत् असहमति-टिप्पणं अभिलेखयन्तु अस्माकं नामभिः सह एतत् च सिनोडस्य सदस्यैः सह साझां कुर्वन्तु" इति बिशपाः टिप्पण्यां अवदन्।

सिरो-मालाबार-चर्चः आधिकारिकतया अद्यतनविकासानां प्रतिक्रियां न दत्तवान् ।

एर्नाकुलम-अङ्गमाली आर्किडायोसिज् इत्यस्मिन् केचन याजकाः चर्चसमुदायस्य सदस्याः च सिरो-मालाबार-चर्चस्य अगस्त-२०२१ तमे वर्षे एकरूप-पवित्र-मिस्-विषये निर्णयेन सह असहमताः सन्ति

अस्मिन् निर्णये पवित्रमिस्सस्य संचालनस्य मानकीकृतमार्गः आज्ञापितः, यत्र याजकाः केवलं सेवायाः आरम्भे अन्ते च सङ्घस्य सम्मुखीभवितुं बाध्यन्ते, शेषमिस्-समारोहस्य कृते वेदीं प्रति मुखं कुर्वन्ति (५०:५० सूत्रम् इति प्रसिद्धम्)

यद्यपि सिरो-मालाबर-कैथोलिक-चर्चस्य अधीनं अधिकांश-डायोसिस्-संस्थाः एतत् पद्धतिं स्वीकृतवन्तः, तथापि एर्नाकुलम्-अङ्गमाली-आर्च्-डायोसिस्-मध्ये बहवः याजकाः स्वस्य पार्षदाभिः सह अस्य विरोधं कुर्वन्ति

तेषां मतं यत् एतत् परम्परातः भङ्गं करोति, यत्र पुरोहितः परम्परागतरूपेण सम्पूर्णे मिस्स-समारोहे सङ्घस्य सम्मुखीभवति ।