चण्डीगढ, पञ्जाबस्य मुख्यनिर्वाचनपदाधिकारी सोमवासरे राज्यस्य डीजीपीतः एक्शन टेक रिपोर्टं याचितवान् यतः भाजपाप्रतिनिधिमण्डलेन कानूनस्य व्यवस्थायाः स्थितिः विषये चिन्ता उक्तवती, तस्य दलस्य उम्मीदवाराः राज्ये प्रचारं कर्तुं निवारिताः इति दावान् कृतवान्।

राज्यस्य इकाईप्रमुखस्य सुनीलजाखायाः नेतृत्वे भाजपानेतृणां प्रतिनिधिमण्डलेन पंजाबस्य मुख्यनिर्वाचनपदाधिकारिणः (सीईओ) सिबिन् सी इत्यस्मै ज्ञापनपत्रं प्रदत्तं यत् राज्यस्य यन्त्राणि मतदानस्य मैदानस्य भाजपाप्रत्याशिनां प्रचारस्य अधिकारं सुनिश्चित्य दुःखदरूपेण असफलतां प्राप्तवन्तः .

स्वतन्त्रस्य निष्पक्षस्य च निर्वाचनस्य संचालनस्य, प्रचारस्य अधिकारस्य च विषये चिन्ता उत्पन्नवती । राज्ये निर्वाचनकाले स्वप्रत्याशिनः सुरक्षायाः विषये ते आशङ्कां प्रकटितवन्तः।प्रतिनिधिमण्डलेन विस्तृतं शिकायतपत्रं प्रदत्तम् तदनन्तरं सीई डीजीपीं आधिकारिकवक्तव्यानुसारं अस्मिन् विषये तथ्यनिर्णयस्य कार्यवाहीयाश्च प्रतिवेदनं प्रस्तूय कर्तुं आह।

पूर्वं जखरः मुख्याधिकारिणः हस्तक्षेपं याचितवान् यत् भागनामाङ्किताः "अभियानात् निवृत्ताः भवितुम् बाध्यन्ते" इति ।

जाखरः सत्ताधारी एए अन्येषां दलानाम् अभियाने बाधां भारं च जनयितुं "संभाव्यसाझेदारी" इति विषये आशङ्कां प्रकटितवान् o भाजपा उम्मीदवारानाम्।लोकसभानिर्वाचनस्य प्रचारं कुर्वन्तः भाजपा प्रत्याशीनां नेतारणाञ्च कृषकाणां विरोधस्य सामनां कुर्वन्तः सन्ति।

विरोधस्य भागत्वेन कृषकाः भाजपानेतृभ्यः प्रश्नान् पृच्छन्ति, तेषां माङ्गल्याः अङ्गीकारं न कृत्वा कृष्णध्वजान् च दर्शयन्ति।

प्रचारार्थं समानं मञ्चं न दत्त्वा निर्वाचनप्रक्रिया व्यर्थं भविष्यति इति जखरः दावान् अकरोत्, यस्य पार्श्वे दलस्य नेतारः परमिन्दरब्रा, विनीतजोशी च आसन्।"यद्यपि भाजपा सदैव कृषकाणां अधिकाराणां कृते स्थितवती अस्ति यत् i संवादं अग्रे गन्तुं मार्गः इति विश्वासं करोति, तथापि पञ्जाबस्य केषुचित् भागेषु अभियानात् निवृत्तं कर्तुं बाध्यमानानां भाजपा उम्मीदवारानाम् विरुद्धं एतादृशाः अनियंत्रितविरोधाः, अप्रत्याशितपरिणामान् अप्रत्याशितघटनानां च कारणं भवितुम् अर्हन्ति हिंसा, संघर्षः च इति जाखरः ज्ञापनपत्रे अवदत्।

"कृषकविरोधस्य वेषस्य अधः असामाजिकतत्त्वानां चोरीकृत्य विनाशं जनयितुं शक्यते इति न निराकर्तुं शक्यते। एतेन प्रक्रियां अन्तिमपरिणामं च अन्यायपूर्णं कृत्वा निर्वाचनं विकृतं भविष्यति" इति सः अवदत्।

जाखरः अवदत् यत् यदि निर्वाचनयन्त्राणि भाजपाविरुद्धं थि "सुनियोजितषड्यंत्रस्य" जाँचार्थं हस्तक्षेपं न कुर्वन्ति तर्हि तत् निर्वाचनं विकृतं करिष्यति येन प्रक्रियां अन्तिमपरिणामं च अन्यायपूर्णं भवति।"एतत् पत्रं भगवन्तस्य नेतृत्वे वर्तमानस्य आप-सर्वकारस्य अन्तर्गतं क्षीणमानस्य कानून-व्यवस्था-स्थितेः पृष्ठभूमितः पंजाब-देशे भाजपा-अभ्यर्थीनां अधिकारस्य सु-मापनस्य 'प्रायोजित'-अस्वीकारस्य अस्माकं आशङ्कां प्रकाशयितुं च अस्ति मन्" इति जखरः अवदत् ।

सः आरोपं कृतवान् यत् पञ्जाबदेशे कानूनव्यवस्था क्षीणतां गच्छति तथा च रेखांकितवान् यत् प्रचलति व्यवधानं भाजपाप्रत्याशिनां प्रचारस्य अधिकारं नकारयति।

एच इत्यनेन उक्तं यत्, "पञ्जाब-निर्वाचनकार्यालयस्य, स्टेट् प्रशासनिकस्य, पुलिस-तन्त्रस्य च दायित्वं वर्तते यत् भाजपा-अभ्यर्थीनां प्रचारार्थं स्वस्य लोकतान्त्रिक-अधिकारस्य प्रयोगाय प्रत्येकस्मिन् भागे निर्बाध-प्रवेशः भवतु इति सुनिश्चितं करणीयम्।"परन्तु सः अजोडत् यत्, अद्यतनकाले दर्जनशः घटनाः तथा च पटियालानगरे विलम्बितघटना, यत्र भाजपाप्रत्याशी (पटियालातः) प्रीनीतकौरस्य th प्रचारकाले एकः कृषकः स्वयमेव मार्गे पतित्वा मृतः, तत्र तत्कालं ध्यानस्य आवश्यकता वर्तते।

भाजपा उम्मीदवारस्य कृते एतादृशानां "व्यवधानानाम्" पटकथानिर्माणे आप, th एसएडी, काङ्ग्रेससहितानाम् राजनैतिकदलानां "साझेदारी" इत्यस्य आशङ्का महती दृश्यते इति जाखरः अवदत्।

राज्यस्य यन्त्राणि, सः अजोडत्, suc बाधानां सुविधायै "नाली"रूपेण कार्यं कर्तुं न शक्नोति।जखरः अवदत् यत् एते दलाः पञ्जाबे भाजपायाः वर्धमानपदचिह्नानां कारणात् स्पष्टतया "खड़खड़ाहटाः" सन्ति।

सः अपि अवदत् यत्, "वयं पञ्जाबस्य महाधिवक्ता गुरमिन्दरसिंहस्य सर्वोच्चन्यायालयस्य समक्षं अद्यतनं वक्तव्यं अपि आनेतुम् इच्छामः यत्र सः राज्ये सुरक्षाविषयान् ध्वजं दत्तवान् यत् विद्यमानं धमकीबोधं रेखांकितवान्।

"सः गायक-राजनेता-परिणतस्य सिद्धू मूसवाला wh इत्यस्य सुरक्षाकवरस्य अवनयनस्य प्रचारस्य च दिवसाभ्यन्तरे हत्यायाः प्रकरणस्य उद्धृतवान्। सः अपि आरपीजी-आक्रमणस्य सन्दर्भं कृतवान्। अस्य आलोके भाजपा-प्रत्याशिनां सुरक्षा i सर्वोपरि तथा च सीईओ पञ्जाबस्य कार्यालयेन एतत् सुनिश्चितं कर्तव्यम्" इति जाखरः अवदत्।पंजाबभाजपा अध्यक्षः अवदत् यत् कृषकैः कृताः विरोधाः वैधसाधनाः सन्ति, परन्तु अभ्यर्थीनां अपि प्रचारस्य अधिकारः अस्ति, ग्रामेषु प्रवेशस्य च अधिकारः अस्ति इति दृष्ट्वा संयमपूर्वकं सावधानीपूर्वकं च प्रयोगः करणीयः।

यद्यपि भाजपा suc घटनानां किमपि वर्धनं पुनरावृत्तिं वा पूर्वं न द्रष्टुम् इच्छति तथापि स्थले वर्तमानस्य स्थितिः यदि न जाँच्यते तर्हि पञ्जाबस्य निर्वाचनप्रक्रियाः पटरीतः बहिः गन्तुं वा अशान्ततां वा प्राप्नुवन्ति इति सः अजोडत्।

जखरः अवदत् यत्, "राज्यस्य डीजीपी, मुख्यसचिवं चूकस्य सूचनायां स्थापयितुं आवश्यकं यत् भाजपा-अभियानस्य बाधां जनयति, यस्य परिणामेण निर्वाचन-क्रीडायां दलस्य उम्मीदवारानाम् सुरक्षायाः कृते खतरा प्रवर्धयति।निर्वाचनकाले विरोधाः बाधाः च पूर्वानुमतिं सूचनां च विना न भवितुम् अर्हन्ति इति सः अवदत्, भूमौ यत् भवति तत् भाजपायाः "प्रायोजितकडिः" इति आशङ्कां वर्धयति इति शोचति।