पञ्जाब-राज्यस्य चण्डीगढ-नगरे सायं ५ वादनपर्यन्तं ५५.२० प्रतिशतं मतदातानां मतदानं जातम्, शनिवासरे मतदानं शान्तं भवति इति अधिकारिणः अवदन्।

चण्डीगढस्य एकान्तसंसदपीठे मतदातानां मतदानं ६२.८० प्रतिशतं आसीत् ।

सायं ६ वादने मतदानस्य समाप्तिः अभवत् किन्तु मतदानस्य संख्या वर्धते यतः मतदानस्य वारं प्रतीक्षमाणाः पङ्क्तौ कतिपये जनाः आसन्।

२०१९ तमे वर्षे पञ्जाबे मतदातानां मतदानं ६५.९६ प्रतिशतं, केन्द्रशासितक्षेत्रे (UT) चण्डीगढे ७०.६२ प्रतिशतं च आसीत् ।

कठिनसुरक्षाव्यवस्थायाः मध्यं प्रातः ७ वादने मतदानस्य आरम्भः अभवत् इति अधिकारिणः अवदन्।

पञ्जाबस्य १३ लोकसभाक्षेत्रेषु बथिण्डा-नगरे ५९.२५, तदनन्तरं गुरदासपुर-नगरे ५८.३४ प्रतिशतं मतदानं जातम् इति निर्वाचनआयोगस्य आँकडानुसारम्।

अमृतसर 48.55, खदूर साहब 55.90, जालंधर 53.66, होशियारपुर 52.39, आनंदपुर साहब 55.02, लुधियाना 52.22, फतेहगढ़ साहब 54.55, फरीदकोट 54.38, फिरोजपुर 57.68, संगरूर 57.21 ala ५८.१८ इति दत्तांशैः दर्शितम् ।

मैदानस्य प्रमुखमुखेषु भाजपायाः उम्मीदवारः चतुर्वारं सांसदः च प्रीनीतकौरः अस्ति, यः पटियाला-संसदीयक्षेत्रात् पुनः निर्वाचनं याचते; तथा त्रिवारं सांसदः हरसिमरतबदलः; तथा भाजपायाः परम्पलकौरसिद्धुः पूर्वः आईएएस-अधिकारी, ये बथिण्डातः स्वभाग्यस्य परीक्षणं कुर्वन्ति।

जालन्धर आरक्षितसीटतः पूर्वमुख्यमन्त्री तथा काङ्ग्रेसस्य प्रत्याशी चरणजीतसिंहचन्नी तथा भाजपा उम्मीदवार सुशील रिंकु मैदाने सन्ति।

पूर्व उपमुख्यमन्त्री सुखजिन्दरसिंह रन्धवा गुरदासपुरतः निर्वाचनं करोति, काङ्ग्रेसप्रदेशप्रमुखः अमरिन्दसिंहराजा वारिङ्गः लुधियानातः भाजपापक्षस्य रवनीतसिंहबिट्टुविरुद्धं प्रतियोगं करोति।

राष्ट्रियसुरक्षाकायदानानुसारं असमस्य डिब्रुगढकारागारे निरुद्धः कट्टरसिखप्रचारकः अमृतपालसिंहः खदूरसाहबतः युद्धं कुर्वन् अस्ति।

चण्डीगढे भाजपाप्रत्याशी संजय टण्डन् इत्यस्य विरुद्धं काङ्ग्रेसस्य उम्मीदवारस्य पूर्वकेन्द्रीयमन्त्री मनीषतिवारी इत्यस्य विरुद्धं भवति।

पञ्जाबनगरे २६ महिलासहिताः ३२८ अभ्यर्थिनः मैदानस्य सदस्याः सन्ति, चण्डीगढनगरे द्वौ महिलासहिताः १९ अभ्यर्थिनः निर्वाचनं गृह्णन्ति इति अधिकारिणः अवदन्।

मतदानकेन्द्रेषु तापतरङ्गस्य स्थितिं दृष्ट्वा पेयजलं, छायाः, 'चाबील्' (मधुरजलं), चिकित्सासामग्री, मौखिकपुनजलीकरणसमाधानं (ORS) इत्यादीनि व्यवस्थापिताः इति अधिकारिणः अवदन्।

पञ्जाबदेशे १,०१,७४,२४० महिलाः ७७३ तृतीयलिङ्गनिर्वाचकाः च सहितं कुलम् २,१४,६१,७३९ मतदातारः मतदानस्य योग्याः सन्ति । चण्डीगढे ६,५९,८०५ मतदातारः स्वस्य मताधिकारस्य प्रयोगं कर्तुं योग्याः सन्ति ।

१३ लोकसभासीनानां कृते कुलम् २४,४५१ मतदानकेन्द्राणि स्थापितानि आसन् । एतेषु ५,६९४ मतदानकेन्द्राणि महत्त्वपूर्णानि इति चिह्नितानि ।