अहमदाबाद, क्रिप्टोकरेंसी एक्सचेंज Pi42 सहसंस्थापकः मुख्यकार्यकारी च अविनाश शेखरः मंगलवासरे अवदत् यत् टीडीएस न्यूनीकृत्य लाभस्य विरुद्धं हानिः समायोजितुं अनुमतिः दत्तः चेत् न केवलं भारतीयक्रिप्टो एक्सचेंजस्य व्यापारस्य मात्रां वर्धयिष्यति अपितु करराजस्वं अपि वर्धयिष्यति यतः निवेशकाः अपतटीयबर्सात् घरेलुबर्सं प्रति गमिष्यन्ति .

अत्र पत्रकारैः सह सम्भाषणं कुर्वन् शेखरः अवदत् यत् भारतीयविनिमयस्थानानि आशावान् सन्ति यत् केन्द्रं घरेलुक्रिप्टोविनिमयानाम् अनुरोधानाम् अवलोकनं करिष्यति तथा च संघस्य बजटस्य समये आवश्यकपरिवर्तनानि आनयिष्यति।

शेखरः फरवरीमासे भारतस्य प्रथमं Crypto-INR Perpetual Futures Exchange इति 'Pi42' इति सह-स्थापनं कृतवान्, यत् 'futures' exchange इति कारणेन TDS-जालात् बहिः अस्ति

सर्वकारेण स्पॉट् क्रिप्टोव्यवहारेषु १ प्रतिशतं टीडीएस आरोपितस्य अनन्तरं भारतीयविनिमयानाम् मात्रा न्यूनीभूता यतः व्यापारिणः अन्तर्राष्ट्रीयविनिमयस्थानेषु गतवन्तः ये अनुपालनजालात् परे सन्ति इति शेखरः अवदत्।

"भारतीय-क्रिप्टोमुद्राविनिमयस्य व्यापारः टीडीएस-शासनस्य कारणेन न्यूनीकृतः अस्ति। अधुना जनाः विदेशीय-विनिमय-प्रदानेषु अधिकं व्यापारं कुर्वन्ति। सर्वकारस्य उद्देश्यं आसीत् यत् एतत् क्रियाकलापं किञ्चित्पर्यन्तं नियन्त्रयितुं पारदर्शितां दृश्यतां च आनयितुं, यथा कः किं करोति। परन्तु सः उद्देश्यः पूर्णतया नास्ति met.विदेशीयविनिमयस्थानानि सर्वकाराय सूचनां न ददति इति सः अवदत्।

यदि भारतीयविनिमयाः १०० रुप्यकाणां व्यापारं सम्पादयन्ति तर्हि अन्तर्राष्ट्रीयविनिमयाः ५०० तः १,००० रुप्यकाणां व्यापारं कुर्वन्ति, यत् भारतीयविनिमयस्थानानां अपेक्षया प्रायः पञ्चतः दशगुणाधिकं भवति इति सः अवदत्, ततः संचालितानाम् अन्तर्राष्ट्रीयविनिमयानाम् अपि ग्राहकसंरक्षणकायदाः प्रवर्तयितुं न शक्यन्ते इति च अवदत् भारतात् बहिः ।

सः अवदत् यत् त्रयः प्रमुखाः विषयाः सन्ति ये अस्माकं व्यवसायं प्रतिकूलरूपेण प्रभावितं कुर्वन्ति तथा च आदानप्रदानेन एतत् सर्वकाराय अपि प्रसारितम्।

प्रथमः प्रमुखः विषयः प्रत्येकस्मिन् स्पॉट्-व्यवहारे १ प्रतिशतं टीडीएस-उपचारः इति सः अवदत्।

"यदि कश्चन व्यापारी एकलक्षरूप्यकाणां १० लेनदेनं करोति तर्हि तस्मै टीडीएसरूपेण १०,००० रूप्यकाणि दातव्यानि भविष्यन्ति तथा च तत् प्रतिदत्तं भविष्यति एकवर्षेण अनन्तरं भवेत्। अतः एकमासे कतिपयेषु व्यवहारेषु भवतः सम्पूर्णा पूंजी अवरुद्धा भवति तथा च भवन्तः न करिष्यन्ति।" be able to trade further.अतः सर्वाधिकं बाधकं १ प्रतिशतं टीडीएस अस्ति" इति सः अवदत्, रिपोर्टिंग् सुनिश्चित्य क्रियाकलापानाम् अनुसरणं च लक्ष्यं कृत्वा सर्वकारेण टीडीएस-प्रवर्तनं कृतम् इति च अवदत्।

"अतः वयं यत् अनुशंसयामः तत् अस्ति यत् सूचना १ प्रतिशतस्य स्थाने ०.१ प्रतिशतं टीडीएस इत्यनेन अपि अधिकारिभ्यः प्राप्स्यति। ०.१ प्रतिशतस्य टीडीएस इत्यनेन विपण्यदक्षतां अधिकं वर्धयिष्यति तथा च एतेन निवेशकानां विदेशविनिमयस्थानेषु प्रवासः स्थगितः भविष्यति। न्यूनटीडीएस अपि भविष्यति सर्वकारीयराजस्वं वर्धयन्ति यतोहि निवेशकाः अन्तर्राष्ट्रीयविनिमयानाम् अपेक्षया भारतीयविनिमयस्थानानि चयनं करिष्यन्ति" इति सः अवदत्।

"अन्यः विषयः अस्ति यत् सर्वकारः हानिस्य सेटअपं न अनुमन्यते। यदि भवान् एकस्मिन् व्यापारे १०० रुप्यकाणि लाभं प्राप्नोति अपरस्मिन् व्यापारे ६० रुप्यकाणि हानिम् अनुभवति। सामान्यतया स्टॉक एक्स्चेंजेषु ४० रुप्यकाणां अवशिष्टस्य लाभस्य उपरि करं दातव्यम्। परन्तु , अत्र सर्वकारः हानिम् अवहेलयति, अस्मान् १०० रुप्यकाणां लाभे ३० प्रतिशतं करं दातुं वदति अतः लाभस्य स्थाने करं दत्त्वा धनहानिः भवति" इति सः अवदत्।

सः अवदत् यद्यपि क्रिप्टोलाभस्य उपरि ३० प्रतिशतं करः अपि एकः विषयः अस्ति तथापि प्रथमयोः मुद्देषु इव महत् नास्ति। परन्तु शेखरः अवदत् यत् केन्द्रं दरं न्यूनीकर्तुं चिन्तयितुं शक्नोति।

"भारते प्रायः ८ बृहत् क्रिप्टो विनिमयस्थानानि सन्ति यदा तु पञ्चषट् अन्तर्राष्ट्रीयविनिमयाः अपि देशे सक्रियः सन्ति। यदि अन्तर्राष्ट्रीयविनिमयद्वारा व्यवहारः क्रियते तर्हि टीडीएस न कटौती भवति। अतः एव अधिकांशः व्यापारः अपतटीयविनिमयेषु भवति। यदि एते त्रयः विषयाः समाधानं प्राप्नुवन्ति, व्यापारः अन्ते भारतं प्रति स्थास्यति स्म" इति शेखरः अवदत्।