नवीदिल्ली, शीघ्रं चिकित्सानिष्कासनेन भारतीयनौसेनायाः डोर्नियरविमानेन शनिवासरे लक्षद्वीपस्य अगट्टीद्वीपात् ७५ वर्षीयं गम्भीररुग्णं रोगी निष्कासितम्।

लक्षद्वीपप्रशासनात् प्रातःकाले रोगी शीघ्रं चिकित्सानिष्कासनस्य अनुरोधः प्राप्तः इति नौसेना अवदत्।

कोच्चिनगरस्य INS Garuda इत्यस्मात् विमानं नियोजितम् आसीत् ।

नौसेनायाः विज्ञप्तौ उक्तं यत्, "अद्य प्रातः ७ वादने नौसैनिकस्य डोर्नियरस्य शीघ्रं प्रक्षेपणं कृत्वा अगाट् द्वीपे (कोच्चीतः प्रायः २५० समुद्रीमाइलदूरे) चुनौतीपूर्णवायुस्थितौ नियोजितम्।

तत्र उक्तं यत् रोगी विमानेन वाहयित्वा कोच्चिनगरस्य नागरिकचिकित्सालये प्रातः १०:४५ वादने अग्रे चिकित्सायै स्थानान्तरितः।

"लक्षद्वीपद्वीपात् सफलतया निष्कासनेन संकटप्रतिक्रियायाः प्रति नौसेनायाः परिचालनसज्जतां प्रतिबद्धतां च मानवीयसहायतां प्राप्तवती" इति नौसेना अवदत्।