नोएडा, नोएडा-पुलिसः रविवासरे अवदत् यत् सः ८६ वाहनानि जप्तं कृत्वा विविध-यातायात-उल्लङ्घनानां कृते १२,३५८ चालान् निर्गतवान्, सप्ताहान्ते मार्गसुरक्षासुधारं कर्तुं लक्ष्यं कृत्वा द्विदिनात्मकं दमनं कृतवान्।

आधिकारिकवक्तव्ये उक्तं यत् यातायातपुलिसः शनिवासरे रविवासरे च रजनीगन्धचौकः, सेक्टर् ३७, सेक्टर् ६२ गोलचक्करः, सूरजपुरचौकः, परीचौकः, दादरी, इत्यादिषु प्रमुखक्षेत्रेषु च विशेषाभियानं कृतवती इति आधिकारिकवक्तव्ये उक्तम्।

पुलिसप्रवक्ता अवदत् यत्, ६ जुलै दिनाङ्के कुलम् ७४०६ ई-चालान् निर्गताः, ४७ वाहनानि च जप्ताः।

उल्लङ्घनेषु हेल्मेटं विना सवारीं कृत्वा ४६३०, सीटबेल्टं विना वाहनचालनस्य २४९ प्रकरणाः, त्रिगुणसवारीयाः १४१ प्रकरणाः च अभवन् ।

अन्येषु उल्लङ्घनेषु वाहनचालनकाले मोबाईलफोनस्य उपयोगस्य ४४ प्रकरणाः, पार्किङ्गरहितक्षेत्रेषु ८६३ वाहनानि निरुद्धानि, गलतदिशि चालितानि ५६३ वाहनानि, ध्वनिप्रदूषणस्य उल्लङ्घनानि ४९, वायुप्रदूषणस्य उल्लङ्घनानि ७७, नम्बरप्लेट् दोषपूर्णाः १८६ वाहनानि, कूर्दनस्य २१६ उदाहरणानि सन्ति रक्तप्रकाशाः, अनुज्ञापत्रं विना वाहनचालनस्य ५५ प्रकरणाः च ।

तदतिरिक्तं अन्ये ३३३ विविधाः उल्लङ्घनानि अभिलेखितानि इति प्रवक्ता अवदत्।

रविवासरे अपि अग्रे प्रवर्तनेन अभियानं निरन्तरं कृतम्।

द्वितीयदिने ४९५२ ई-चालान् निर्गताः, ३९ वाहनानि च जप्ताः इति प्रवक्ता अजोडत् ।

रविवासरे उल्लङ्घनेषु हेल्मेटं विना सवारीं कृत्वा ३६३० प्रकरणाः, सीटबेल्टं विना वाहनचालनस्य १०३ प्रकरणाः, त्रिगुणसवारीयाः ८७ प्रकरणाः, वाहनचालनकाले मोबाईलफोनस्य उपयोगस्य १९ प्रकरणाः च अभवन् अन्येषु अभिलेखितेषु उल्लङ्घनेषु ४३१ वाहनानि पार्किङ्गरहितक्षेत्रेषु निरुद्धानि, २०२ वाहनानि गलतदिशि चालयन्ति, २७ ध्वनिप्रदूषणस्य उल्लङ्घनानि, ४२ वायुप्रदूषणस्य उल्लङ्घनानि, ७७ वाहनानि दोषपूर्णसङ्ख्याप्लेटयुक्तानि, ९६ रक्तप्रकाशानां चालनस्य उदाहरणानि, ५५ वाहनचालनस्य प्रकरणाः च आसन् अनुज्ञापत्रं विना।

तदतिरिक्तं रविवासरे अन्ये १८३ विविधाः उल्लङ्घनानि अभिलेखितानि इति अधिकारी अवदत्।

पुलिस उपायुक्तः (यातायात) अनिलकुमार यादवः अवदत् यत् मार्गसुरक्षासुधारं कर्तुं सुचारुयातायातप्रवाहं च निर्वाहयितुम् उद्दिश्य दमनकार्यं पुलिस आयुक्त लक्ष्मीसिंहस्य निर्देशानुसारं कृतम्।

यादवः अजोडत् यत्, "यातायात-अनुशासनं वर्धयितुं सर्वेषां यात्रिकाणां कृते सुरक्षितमार्गान् सुनिश्चित्य नोएडा-पुलिसस्य सततं प्रयत्नस्य भागः अस्ति" इति यादवः अपि अवदत्