नोएडा, नोएडापुलिसः सोमवासरे नूतन-आपराधिक-संहिता-भारतीयन्याय-संहिता-प्रावधानानाम् अन्तर्गतं नकलस्य, जालसाजस्य च प्रथमं प्राथमिकी रजिस्ट्रीकृतवान्, तथा च प्रकरणस्य सन्दर्भे पञ्च जनान् गृहीतवान्।

केन्द्रीयनोएडापुलिसक्षेत्रस्य अन्तर्गतं सूरजपुरपुलिसस्थाने एषः प्रकरणः दाखिलः इति पुलिसप्रवक्ता अवदत्।

समन्विते प्रयासे स्वाट्-दलेन सूरजपुर-पुलिसेन च अपराध-संदिग्धानां जमानत-प्राप्त्यर्थं दस्तावेजानां जालीं कृत्वा मोजर-बैर्-सेवा-मार्गस्य समीपे पञ्च जनाः गृहीताः इति अधिकारी अवदत्।

प्रवक्ता अवदत् यत्, गृहीताः जनाः अभियुक्तानां जमानतस्य सुरक्षिततायै नकली आधारपत्राणि, विभिन्नतहसीलानां, पुलिसस्थानानां च डाकटिकटानां सहितं नकली-जाल-दस्तावेजानां उपयोगं कृतवन्तः।

गृहीतव्यक्तिः वरुणशर्मा (२९), बीरबल (४७) तथा नरेशचन्द उर्फ ​​नरेशन् (४८) इति सर्वे बुलन्दशहरस्य, एजाज (२५) बिहारस्य, इस्माइल (५०) गौतमबुद्धनगरस्य च इति ज्ञातम्।

पुलिसेन उक्तं यत् अभियुक्तानां कृते अनेकानि वस्तूनि अपि बरामदं कृतवन्तः, यथा १६ जाली जमानतशपथपत्राणि, उच्चन्यायालयस्य जमानतआदेशः, एकस्य अधिवक्तायाः अधिकारपत्रं, विविधाः सम्पत्तिसत्यापनप्रतिवेदनाः, एकः जमानतबन्धः, नव नकली आधारपत्राणि, २५ नकली डाकटिकटाः, विविधानि रिक्तस्थानानि च कानूनी दस्तावेज।

प्रवक्ता अवदत् यत्, "अभियुक्ताः पूर्वं एतेषां जालीदस्तावेजानां, नकली आधारपत्राणां च उपयोगेन अनेकेषां व्यक्तिनां जमानतं सुरक्षितवन्तः।

तेषां विरुद्धं धारा ३१८(४) (धोखाधड़ी), ३३८ (मूल्यं प्रतिभूति, वसीयत इत्यादीनां जालसाजी), ३३६(३) (नकलस्य जालसाजी), ३४०(२) (जालदस्तावेजस्य वास्तविकरूपेण उपयोगः) इत्यस्य अन्तर्गतं आरोपाः दाखिलाः सन्ति । , तथा च बीएनएस, २०२३ इत्यस्य ३(५)(सामान्यभिप्रायेन अनेकैः व्यक्तिभिः कृतः अधिनियमः) इति अधिकारी अवदत्।

पुलिसप्रवक्ता पुष्टिं कृतवान् यत् एषः एव प्रथमः प्रकरणः यः मण्डले नूतन-आपराधिक-कानूनस्य अन्तर्गतं दाखिलः अस्ति।

भारतीयन्यायसंहिता (बीएनएस), भारतीयनगरिकसुरक्षसंहिता (बीएनएसएस) तथा भारतीयसाक्ष्याधिनियमः (बीएसए) च वर्तमानसामाजिकवास्तविकतानां आधुनिककालस्य अपराधानां च केचन ध्यानं ददति

सोमवासरे प्रवर्तमानाः नूतनाः आपराधिककानूनाः क्रमशः ब्रिटिशयुगस्य भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता, भारतीयसाक्ष्यकानूनस्य च स्थाने स्थापिताः।