नोएडा, नोएडा तथा नोएडा एक्सटेंशन इत्येतयोः निर्माणस्थलयोः पृथक् पृथक् घटनाद्वयेन बिहारतः आगताः त्रयः प्रवासीश्रमिकाः मृताः, येन गृहक्रेतृणां निकायः एतादृशेषु परियोजनासु सुरक्षामानकानां विषये चिन्ताम् अङ्कयितुं प्रेरितवान्।

नाजिम अली तथा रजाबुल रहमान, उभौ अपि ३५ वर्षीयौ, नोएडा एक्सटेंशन ओ शुक्रवासरे विस्राखक्षेत्रे निर्माणाधीनवेरोना हाइट्स् सोसाइटी इत्यत्र १० तलस्तरस्य कार्यं कुर्वन्तौ "आकस्मिकरूपेण" पतितौ इति पुलिसप्रवक्ता अवदत्।

उभौ बिहारस्य कटिहारमण्डलस्य आस्ताम् इति अधिकारी अवदत्।

शुक्रवासरे रात्रौ अन्यस्मिन् घटनायां नोएडा-नगरस्य सेक्टर् ५८ इत्यस्मिन् निर्माणस्थले धूलि-भण्डारस्य कारणेन मचाः पतित्वा चत्वारः जनाः चोटिताः भूत्वा समीपस्थे चिकित्सालये उपचारार्थं प्रेषिताः इति पुलिस-अनुसारम्।

तेषु एकः जयगोविन्दझा (50) इति परिचितः अन्ये चिकित्सां कुर्वन्तः चोटैः मृतः इति प्रवक्ता अवदत्।

झाः बिहारस्य दरभंगामण्डलस्य निवासी आसीत्, नोएडानगरे निर्माणमजदूररूपेण कार्यं कृतवान् इति पुलिसेन उक्तम्।

उभयत्र कानूनी प्रक्रिया आरब्धा इति पुलिसेन उक्तम्।

इदानीं गृहक्रेतुः निकायः NEFOWA इत्यनेन स्थलेषु निर्माणकर्मचारिणां सुरक्षाविषये चिन्ता उक्तवती।

"गतरात्रौ आम्रपाली अवकाश-उपत्यकायाः ​​th उच्च-उच्च-वेरोना-हाइट्स् एफ-गोपुरस्य १० तलतः कार्यं कुर्वन्तौ श्रमिकौ मृतौ, यस्य परिणामेण thei-मृत्युः अभवत् । प्रायः अष्टमासाः पूर्वं आम्रापाली-समूहस्य एतादृशी परियोजनायां १ श्रमिकस्य कारणात् मृतौ to lift collapse" इति नेफोवा उपाध्यक्षः दीपङ्करकुमारः अवदत्।

आम्रापाली वेरोना हाइट् इत्यत्र गृहक्रेता तथा सर्वोच्चन्यायालये याचिकाकर्ता दीपङ्करकुमारः कार्यस्थले सुरक्षामानकानां विषये प्रश्नं कृतवान्।

नेफोवा-संस्थायाः अध्यक्षः अभिषेककुमारः अवदत् यत् एतादृशानां घटनानां गृहक्रेतृणां मनोबलस्य उपरि महत् प्रभावः भवति ये पूर्वमेव विलम्बेन पीडिताः सन्ति।