दहाल् इत्यस्य समर्थनं केवलं ६३ विधायकानां समर्थनं प्राप्तम्, यत् २७५ सदस्यीयसदनस्य तलपरीक्षायां उत्तीर्णतां प्राप्तुं आवश्यकेभ्यः १३८ मतेभ्यः दूरम् न्यूनम् आसीत् ।

"यतो हि प्रतिनिधिसभायां बहुमतात् न्यूनेन विश्वासप्रस्तावस्य पक्षे केवलं ६३ मतदानं कृतम्, अतः अहं एतेन घोषयामि यत् प्रधानमन्त्रिणः विश्वासमतं याचयितुम् प्रस्तावः अङ्गीकृतः" इति सभापतिः देवराज घिमिरे घोषितवान् .

२०२२ तमस्य वर्षस्य डिसेम्बरमासस्य अन्ते गठबन्धनसर्वकारस्य प्रमुखः अभवत् ततः परं प्रधानमन्त्री तलपरीक्षां याचते इति पञ्चमवारं इति सिन्हुआ-समाचारसंस्थायाः समाचारः।

नेपालस्य साम्यवादीदलस्य (माओवादीकेन्द्रस्य) अध्यक्षत्वेन दाहाल् स्वस्य त्यागपत्रस्य आह्वानं अङ्गीकृतवान् परन्तु तस्य स्थाने पुनः निम्नसदने विश्वासमतं याचितवान् यतः नेपालकम्युनिस्टपार्टी (एकीकृतमार्क्सवादी लेनिनवादी) पदं त्यक्त्वा स्वस्य गठबन्धनसर्वकारस्य समर्थनं निवृत्तवान् जुलाई ३ दिनाङ्के।

२०२२ तमस्य वर्षस्य नवम्बरमासे सामान्यनिर्वाचनेन निम्नसदने बहुमतदलस्य निर्माणं न जातम् इति कारणतः नेकपा एमाले मुख्यविपक्षी नेपालीकाङ्ग्रेसपक्षः च १ जुलैरात्रौ नूतनगठबन्धनस्य कृते हस्तं मिलितुं सहमताः।

निम्नसदनस्य बृहत्तमदलद्वयस्य सौदान्तर्गतं नेकपा एमाले अध्यक्षः पूर्वप्रधानमन्त्री च के.पी.शर्मा ओली प्रथमं प्रधानमन्त्रिपदं स्वीकृत्य ततः परं अग्रिमसामान्यनिर्वाचनपर्यन्तं नेपालीकाङ्ग्रेसस्य अध्यक्षं पूर्वप्रधानमन्त्री शेरबहादुरदेउबा इत्यस्मै समर्पयिष्यति २०२७ तमे वर्षे ।