काठमाण्डू, १९ सितम्बर ( ) हिमालयराष्ट्रेण गुरुवासरे संविधानदिवसः आचरितः इति कारणेन नेपालस्य राष्ट्रपतिः रामचन्द्र पौडेलः राजनेतृभ्यः सुशासनस्य प्रति प्रतिबद्धतां मूल्याधारितराजनीतिं च पालनं कर्तुं आग्रहं कृतवान्।

२०१५ तमस्य वर्षस्य सितम्बर्-मासस्य २० दिनाङ्के देशस्य नवीनसंविधानस्य घोषणायाः नवमवर्षस्य अवसरे नेपालदेशेन गुरुवासरे संविधानदिवसस्य आयोजनार्थं विविधाः कार्यक्रमाः आयोजिताः ।

तत्कालीनराष्ट्रपतिः रामबरनयादवः २०१५ तमे वर्षे अस्मिन् दिने संविधानसभाद्वारा निर्मितं नूतनं संविधानं घोषितवान् यत् संघीयप्रजातान्त्रिकगणतन्त्रव्यवस्थां संस्थागतं कृतवान् ।

"सुशासनं आनेतुं प्रतिबद्धाः भवेम, नैतिकतायाः मूल्याधारितराजनीतेः च पालनम् कुर्मः" इति पौडेल् तदा अवदत्

अत्र राष्ट्रपतिकार्यालये शीतलनिवासे कार्यक्रमं सम्बोधयन्।

पौडेल् इत्यनेन उक्तं यत्, "अस्माभिः सर्वैः देशस्य गौरवं, सार्वभौमत्वं च एकस्मिन् समये धारयन् जनानां हिताय समर्पणं कर्तुं प्रतिबद्धतां प्रकटनीया।

अत्रत्याः तुण्डिखेल ओपन ग्राउण्ड् इत्यस्मिन् नेपालसेनामण्डपे आयोजिते भव्यसमारोहे पौडेल्,प्रधानमन्त्री के.पी. शर्मा ओली, प्रतिनिधिसभा अध्यक्ष देवराज घिमिरे आदि।

"सर्वकारेण स्टार्टअप-स्वरोजगार-उद्यम-योजनासु निवेशस्य नीतिः अनुसृता, यत्र अधिकतमं युवानः सम्मिलिताः सन्ति" इति ओली अवदत्, "युवानां बालकानां च अधिकतमं निवेशः करणीयः" इति धारणायां सर्वकारः स्पष्टः इति च अवदत् । देशस्य विकासाय, समृद्ध्यै च।

हिमालयराष्ट्रस्य विकासाय नीति-राजनैतिक-क्षेत्रयोः स्थिरतायाः आवश्यकता वर्तते इति अवलोक्य ओली संवैधानिक-संशोधनद्वारा राजनैतिक-अस्थिरतायाः विषयस्य सम्बोधनस्य आवश्यकतां बोधितवान्

इतरथा संविधानदिवसस्य निमित्तं राजधानी काठमाण्डूनगरस्य हृदयस्थे दरबारमार्गे आयोजिते राष्ट्रियदिवससङ्गीतसमारोहे अपि प्रधानमन्त्री भागं गृहीतवान्।

सहस्राणि जनाः आकर्षितवन्तः भव्यसार्वजनिकसङ्गीतसमारोहे कुतुम्बा, एलिमेण्ट्स् इत्यादीनां प्रसिद्धानां समूहानां सहभागिता आसीत्

नेपालसर्वकारेण धरहरागोपुरस्य प्रतिकृतिः अपि आधिकारिकतया उद्घाटिता, यस्य भीमसेन् स्तम्भा इति अपि उच्यते, यत् २५० वर्षपूर्वं देशस्य प्रथमेन प्रधानमन्त्रिणा भीमसेन् थापेन निर्मितम् आसीत् किन्तु २०१५ तमे वर्षे भूकम्पेन नष्टम् अभवत्

मूलस्थले निर्मितस्य प्रतिकृतिः ७२ मीटर् ऊर्ध्वता अस्ति ।

गुरुवासरे राष्ट्रियसंविधानदिवसस्य सङ्गमेन नवनिर्मितस्य धाराहारस्य बालकनीतः ऐतिहासिकं काठमाण्डूनगरं द्रष्टुं सहस्राणि जनाः पङ्क्तिं कृतवन्तः।