कराची, निन्दायाः आरोपेण पुलिस-निग्रहे मृतस्य पाकिस्तानी-पुरुषस्य परिवारेण तस्य कथितानि कार्याणि अङ्गीकृत्य तस्य मृत्योः उत्तरदायी अधिकारी प्रति क्षमायाचना कृता।

अब्दुल अली इति पहिचानः पुरुषः निन्दायाः आरोपेण गृहीतः एकः दुकानदारः गतसप्ताहे गुरुवासरे क्वेट्टानगरस्य एकस्मिन् पुलिसस्थाने एकेन पुलिसाधिकारिणा गोलिकाभिः हतः। पश्चात् अधिकारी गृहीतः।

नूर्जाई-जनजातेः अली-परिवारस्य सदस्याः बुधवासरे क्वेट्टा-नगरे मीडिया-सञ्चारमाध्यमेषु अवदन् यत् ते साद-सरहादी-नामकस्य पुलिस-अधिकारिणः अशर्तं क्षमिताः इति।

आदिवासीप्रमुखः हाजी फैजौल्लाह नूर्जाई इत्यनेन उक्तं यत् अली इत्यनेन कृतेन निन्दायाः कार्येण सह परिवारस्य जनजातेः च किमपि सम्बन्धः नास्ति।

परिवारजनाः अपि अली इत्यस्य कथितस्य निन्दायाः निन्दां कृतवन्तः यत्, “पवित्रभविष्यद्वादिनोः सम्मानार्थं वयं कदापि स्वजीवनं दातुं न संकोचयामः” इति ।

“अल्लाहस्य नामधेयेन पुलिस-अधिकारीं साद-मुहम्मद-सरहादी-इत्येतत् अल्लाह-नाम्ना, अशर्ततया च क्षमा कृता” इति परिवारस्य सदस्याः अवदन्, पुलिस-अधिकारिणः विरुद्धं न्यायालयं न गमिष्यन्ति इति च अवदन्

पाकिस्तानस्य विवादास्पदनिन्दाकायदानानां अन्तर्गतं इस्लामधर्मस्य अथवा इस्लामिकधार्मिकव्यक्तिनां अपमानस्य दोषी यः कोऽपि दृश्यते सः मृत्युदण्डं दातुं शक्नोति, यद्यपि अधिकारिणः अद्यापि निन्दायाः मृत्युदण्डं न कृतवन्तः। परन्तु निन्दाशङ्कितानां दण्डार्थं जनसमूहाः नियमं स्वहस्ते गृहीत्वा प्रायः प्रकरणाः न्यायालयेषु अपि न प्राप्नुवन्ति इति अनेकाः प्रसङ्गाः अभवन्

२०११ तमस्य वर्षस्य जनवरीमासे पञ्जाब-राज्यस्य राज्यपालः सलमान-तसीरः इस्लामाबाद-नगरे निन्दा-कानूनानां विषये तस्य विचारान् दृष्ट्वा तस्य अंगरक्षकेन मुमताज-काद्री-इत्यनेन गोलिकाभिः हतः ।

केभ्यः इस्लामिकसमूहेभ्यः नायकः इति प्रशंसितः काद्री इत्यनेन ईश्वरनिन्दानियमानाम् अनादरं कृत्वा मन्त्रिणः वधः स्वस्य धार्मिककर्तव्यः इति दावितं आसीत् काद्री २०१६ तमस्य वर्षस्य फेब्रुवरीमासे न्यायालयस्य आदेशेन लटकितः आसीत् ।

२०२१ तमे वर्षे सियालकोट्-नगरस्य एकस्मिन् कारखाने प्रबन्धकरूपेण कार्यं कुर्वती ४८ वर्षीयायाः श्रीलङ्का-देशस्य नागरिकायाः ​​प्रियंथा दियावादानगे इत्यस्याः क्रुद्धेन जनसमूहेन ताडितः, तस्य शरीरे च अग्निः प्रज्वलितः, यया तस्य विरुद्धं विवादस्य अनन्तरं निन्दां कृतवान् इति आरोपः कृतः प्रार्थनासमयानां विषये केचन श्रमिकाः। पश्चात् न्यायालयैः एतस्य घटनायाः विषये षट् जनानां मृत्युदण्डः दत्तः ।

बुधवासरे रात्रौ अद्यतनप्रकरणे सिन्धप्रान्ते पुलिसैः सह गोलीकाण्डे शाहनवाजकानबरनामकः वैद्यः मृतः, यतः तस्य पलायनस्य प्रेरणा अभवत्। पुलिसस्य अनुसारं वैद्यः आत्मसमर्पणं न कृत्वा गोलिकाभिः हतः।