अमेरिकीप्रतिभूति-विनिमय-आयोगे गुरुवासरे (अमेरिका-प्रशान्त-समये) दाखिलस्य नेटफ्लिक्स्-प्रॉक्सी-वक्तव्यस्य अनुसारं २०२२ तमे वर्षे ५०.३ मिलियन-डॉलर्-रूप्यकात् न्यूनम् आसीत्

२०२३ तमे वर्षे सरण्डोस् इत्यस्य आधारवेतनं ३० लक्षं डॉलरं, २८.३ मिलियन डॉलरमूल्यं stoc विकल्पपुरस्कारः, १६.५ मिलियन डॉलरं नकदबोनसः, अन्यक्षतिपूर्तिः च १.९८ मिलियन डॉलरः आसीत् (कम्पनी विमानस्य व्यक्तिगतप्रयोगाय ६२०,०१३ डॉलरं आवासीयसुरक्षाव्ययस्य च १३ लक्षं डॉलरं च समाविष्टम्) , 'विविधता' इति योजयति ।

नेटफ्लिक्स् बोर्डस्य क्षतिपूर्तिसमित्या आवासीयप्रतिभूतिव्ययस्य अनुमोदनं कृतम् आसीत् "कार्यकारीपदाधिकारिरूपेण श्री सरण्डोस् सेवायाः सम्बद्धानां सम्भाव्यसुरक्षाचिन्तानां विषये विचारं कृत्वा" समितिः बोधयति यत् तस्याः विश्वासः अस्ति यत् th "सुरक्षाव्ययः आवश्यकः समुचितः च व्यावसायिकव्ययः अस्ति" इति ।

ग्रेग पीटर्स्, यः जनवरी २०२३ तमे वर्षे सह-सीईओ इत्यस्य भूमिकां स्वीकृतवान्, तस्य गतवर्षे ४०.१ मिलियन डॉलरस्य क्षतिपूर्तिपैकेज् आसीत्, यत् २०२२ तमे वर्षे २८.१ मिलियन डॉलरतः महत्त्वपूर्णं कूर्दनं कृतम् आसीत् ।सः पूर्वं सीओओ तथा मुख्योत्पादपदाधिकारीरूपेण कार्यं कृतवान् आसीत्

पीटर्स् इत्यस्य २०२३ तमे वर्षे वेतनरूपेण २.९ मिलियन डॉलरं वेतनरूपेण, २२.७ मिलियन डॉलरं स्टॉक् विकल्पेषु, १३.९ मिलियन डॉलरं नकदबोनसः, कम्पनीविमानस्य व्यक्तिगतप्रयोगाय ६२०,६०२ डॉलरं च अन्तर्भवति स्म