कोलम्बो, श्रीलङ्का, नेपाल, मालदीवदेशयोः नवनियुक्तः विश्वबैङ्कदेशनिदेशकः डेविड् सिस्लेन् गुरुवासरे राष्ट्रपतिरानीविक्रेमसिंहेन सह मिलित्वा ऋणग्रस्तस्य द्वीपराष्ट्रस्य समृद्धिपर्यन्तं यात्रायाः समर्थनं कर्तुं प्रतिज्ञां कृतवान्।

राष्ट्रपतिसचिवालये एषा सभा अभवत्।

“दक्षिण एशियाक्षेत्रस्य #WorldBank उपाध्यक्षः @MartinRaiser, मालदीवस्य श्रीलङ्कायाः ​​च देशप्रबन्धकः, दक्षिण एशिया चियो काण्डा तथा च आर्थिककार्याणां राष्ट्रपतिस्य वरिष्ठसल्लाहकारः डॉ. आर एच् एस समरातुङ्गा अपि सभायां भागं गृहीतवन्तः,” राष्ट्रपतिस्य मीडियाविभागेन क post on X.

"राष्ट्रपतिं @RW_UNP इत्यनेन सह मिलित्वा सम्मानितः। आर्थिकसुधारार्थं श्रीलङ्कायाः ​​प्रतिबद्धतायाः प्रभावितः। @WorldBank राष्ट्रस्य समृद्धिपर्यन्तं यात्रायाः समर्थनार्थं सज्जः अस्ति" इति सिस्लेन् X इत्यत्र पोस्ट् कृतवान्।

२०२२ तमस्य वर्षस्य एप्रिलमासे १९४८ तमे वर्षे ब्रिटेनदेशात् स्वातन्त्र्यं प्राप्तस्य अनन्तरं द्वीपराष्ट्रेण प्रथमवारं सार्वभौमिकं डिफॉल्ट् घोषितम् ।अपूर्ववित्तीयसंकटस्य कारणेन राष्ट्रपतिः रणिलविक्रेमेसिंहस्य पूर्ववर्ती गोताबाया राजापक्षः २०२२ तमे वर्षे नागरिकाशान्तिस्य मध्यं पदं त्यक्तवान्

१२ जून दिनाङ्के अन्तर्राष्ट्रीयमुद्राकोषः (IMF) स्वस्य २.९ अरब डॉलरस्य बेलआउट्-पैकेज्-तः ३३६ मिलियन-डॉलर्-रूप्यकाणां तृतीयं भागं श्रीलङ्का-देशाय वितरितवान् । तृतीयः भागः विस्तारितनिधिसुविधा (EFF) व्यवस्थायाः अन्तर्गतः आसीत् ।

गतसप्ताहे पूर्वं वित्तमन्त्री अपि राष्ट्रपतिः विक्रेमेसिन्घः घोषितवान् यत् भारतं चीनं च सहितं द्विपक्षीयऋणदातृभिः सह ऋणपुनर्गठनसम्झौताः अन्तिमरूपेण निर्धारिताः इति पेरिस्नगरे जूनमासस्य २६ दिनाङ्के अभवत् तथा च ऋणस्य विषये अन्तर्राष्ट्रीयविश्वासं वर्धयितुं “महत्त्वपूर्णं माइलस्टोन्” इति वर्णितवान् सवार अर्थव्यवस्था।

मंगलवासरे संसदे विशेषवक्तव्यं दत्त्वा विक्रमसिंघे अवदत् यत् – “श्रीलङ्कादेशस्य बाह्यऋणं अधुना कुलम् ३७ अरब डॉलरं भवति, यस्मिन् द्विपक्षीयऋणरूपेण १०.६ अरब डॉलरं बहुपक्षीयऋणरूपेण ११.७ अरब डॉलरं च अन्तर्भवति वाणिज्यिकऋणं १४.७ अब्ज अमेरिकीडॉलर् अस्ति, यस्मात् १२.५ अब्ज डॉलरं सार्वभौमबन्धनेषु अस्ति” इति ।

गतवर्षस्य नवम्बरमासे विश्वबैङ्केन श्रीलङ्कादेशस्य वित्तीयसंस्थागतक्षेत्रं सुदृढं कर्तुं १५ कोटिडॉलर्-रूप्यकाणां अनुमोदनं कृतम् ।