नवीदिल्ली- चीनीयबाजारेषु सामान्यनिर्वाचनपरिणामानां विषये अनिश्चिततायाः, आकर्षकमूल्याङ्कनस्य च कारणेन अस्मिन् मासे अद्यावधि भारतीयनिवेशकाः २८,२०० कोटिरूप्यकाणां विशालं धनं निष्कासितवन्तः।

भारतस्य मॉरीशस-देशेन सह कर-सन्धि-परिवर्तनस्य कारणेन, अमेरिकी-बाण्ड्-उत्पादनस्य निरन्तर-वृद्धेः चिन्तायां च एप्रिल-मासे ८७०० कोटि-रूप्यकाणां शुद्ध-बहिर्वाहात् बहु अधिका आसीत्

पूर्वं एफपीआई-संस्थाभिः मार्चमासे ३५,०९८ कोटिरूप्यकाणां शुद्धनिवेशः, फरवरीमासे च १५३ कोटिरूप्यकाणां शुद्धनिवेशः कृतः आसीत् ।

अग्रे गत्वा निर्वाचनपरिणामानां प्रतिक्रियारूपेण विदेशीयविभागनिवेशकानां (FPIs) इक्विटीप्रवाहस्य नाटकीयपरिवर्तनस्य सम्भावना वर्तते।

जियोजित वित्तीयसेवानां मुख्यनिवेशरणनीतिज्ञः वी विजयकुमारः अवदत् यत् राजनैतिकस्थिरता भारतीयबाजारे विशालनिवेशान् आकर्षयिष्यति।लोकसभानिर्वाचनानन्तरं भारते एफपीआई-प्रवाहः त्रयाणां प्रमुखकारकाणां कारणेन सुदृढः भवितुम् अर्हति - अमेरिकीसङ्घस्य व्याजदरेषु सम्भाव्यं न्यूनीकरणं रिजर्व, वैश्विकभूराजनीतिकतनावेषु सकारात्मकं संकल्पं तथा च एमएससीआई इमर्जिंग मार्केट्स् सूचकाङ्के भारतस्य वर्धमानं भारं च। २०२४ तमस्य वर्षस्य मध्यभागे २० प्रतिशतं भवति इति क्वाण्टैक रिसर्च इत्यस्य लघुकेसप्रबन्धकः संस्थापकः च कार्तिक जोनागड्ला अवदत् ।

निक्षेपस्य आँकडानुसारं विदेशीय पोर्टफोलियो निवेशकानां कृते अस्मिन् मासे (१७ मार्चपर्यन्तं) इक्विटीषु २८,२४२ कोटिरूप्यकाणां शुद्धबहिःप्रवाहः अभवत् ।

वित्तवर्षे २०२५ तमे वर्षे एफपीआई-द्वारा विक्रयणस्य मुख्यकारणद्वयं वर्तते प्रथमतया सामान्यनिर्वाचनसम्बद्धे अनिश्चितता अस्ति।एफपीआइ-जनाः सामान्यतया अनिश्चिततां न रोचन्ते, ते तत् सुरक्षिततया क्रीडितुं रोचन्ते, गतवर्षे कृतं लाभं ताडयितुं च रोचन्ते। द्वितीयं, मार्केट् मूल्याङ्कनं अधिकं भवति इति मोजोपीएमएस इत्यस्य मुख्यनिवेशाधिकारी सुनील दमणिः अवदत्।

तदतिरिक्तं एफपीआई चीन-हाङ्गकाङ्ग-देशयोः धनं आवंटयन्ति, ये भारतीय-समूहानां तुलने आकर्षक-(सस्ते) मूल्याङ्कनेन व्यापारं कुर्वन्ति इति पीजीआईएम-इण्डिया-सम्पत्त्याः प्रबन्धनस्य सीआईओ-विकल्प-अनिरुद् नाहा अवदत्।

विजयकुमारस्य मतं यत् एफपीआई-विक्रयस्य मुख्यकारणं हैङ्ग सेङ्ग-काङ्ग-काङ्ग-सूचकाङ्कस्य उत्कृष्टता अस्ति, यस्य गत-एकमासे १९.३३ प्रतिशतं वृद्धिः अभवत् ते भारतसदृशेभ्यः महत्बाजारेभ्यः हाङ्गकाङ्गसदृशेभ्यः सस्ताभ्यः विपण्येभ्यः धनं स्थानान्तरयन्ति।अतिरिक्तं वाटरफील्ड एडवाइजर्स् इत्यस्य सूचीकृतनिवेशनिदेशकः विपुलभोवरः अवदत् यत् एफपीआई-निष्कासनस्य कारणं मध्यपूर्वे प्रचलति भूराजनीतिकसंकटः, सापेक्षिकमूल्याङ्कन-असुविधा च... अमेरिकीबन्धनस्य उपजस्य बलम्।

अपरपक्षे एफपीआई-संस्थाभिः समीक्षाधीनकालस्य ऋणविपण्ये १७८ कोटिरूप्यकाणां निवेशः कृतः ।

भारते मजारस्-संस्थायाः प्रबन्धकसाझेदारः भरतधवनः अवदत् यत्, “एफपीआइ-अस्थिरतायाः कारणं मन्दतायाः दबावः, महङ्गानि च चिन्ता इत्यादीनां आर्थिकचुनौत्यस्य, भूराजनैतिकतनावस्य च कारणेन भवति इति आश्चर्यं नास्ति एषा स्थितिः निवेशकाः सावधानाः अभवन् । दत्तवन्तः" इति ।

अस्य बहिर्वाहात् पूर्वं विदेशीयनिवेशकाः मार्चमासे १३,६०२ कोटिरूप्यकाणि, फरवरीमासे २२,४१९ ​​कोटिरूप्यकाणि, जनवरीमासे १९,८३६ कोटिरूप्यकाणि च निवेशितवन्तः आसन्।भारतीयसर्वकारस्य बन्धकानां जेपी मॉर्गनसूचकाङ्के आगामिनि समावेशः अभवत्।

जेपी मॉर्गन चेज एण्ड कंपनी इत्यनेन गतवर्षस्य सितम्बरमासे घोषितं यत् सः जून २०२४ तः स्वस्य बेन्चमार्क इमर्जिंग मार्केट्स् सूचकाङ्के भारतीयसर्वकारस्य बाण्ड् समाविष्टं करिष्यति।एतत् ऐतिहासिकं समावेशं आगामिषु १८ तः २४ मासेषु प्रायः २०-४० अरब अमेरिकी डॉलरं आकर्षयित्वा भारतस्य लाभाय भविष्यति इति अपेक्षा अस्ति . , ९.

समग्रतया एफपीआई-संस्थाः २०२४ पर्यन्तं दशके इक्विटीभ्यः २६,००० कोटिरूप्यकाणां शुद्धराशिं बहिः आकर्षितवन्तः ।किन्तु सः ऋणविपण्ये ४५,००० कोटिरूप्यकाणां निवेशं कृतवान्