एतत् नवीनतमं रूपं नानी-चरित्रस्य भिन्नं पक्षं दर्शयति, यत् पूर्वं प्रेक्षकाणां समक्षं यत् उग्र-तीव्रता प्रस्तुता आसीत् तस्य विपरीतम् । प्रारम्भिक-टीजर्-पोस्टर-मध्ये यदा तस्य तीव्रं उग्रं च व्यक्तित्वं प्रदर्शितम्, तदा नूतन-पोस्टर-मध्ये अधिकं शान्तं रचितं च नानीं प्रकाशयति, यत्र सोमवासरात् शुक्रवासरपर्यन्तं तस्य शान्तपक्षस्य चित्रणं कृतम् अस्ति

चलच्चित्रस्य निर्मातारः नवीनतमं रूपं साझां कर्तुं इन्स्टाग्राम-माध्यमेन गतवन्तः यत्, “प्रत्येकस्य उग्रशनिवासरस्य शान्त-समकक्षः भवति । अधुना, अन्यदिनेषु सूर्यस्य एकं नवीनं आयामं अनुभवन्तु '#SaripodhaaSanivaaram # SuryasSaturday'।"

डीवीवी इन्टरटेन्मेण्ट् इत्यनेन निर्मितस्य ‘सरिपोधा सनिवारम्’ इत्यस्य लेखकः निर्देशकः च विवेक अथरेयः अस्ति ।

नानी इत्यस्य चरित्रस्य विविधं चित्रणं प्रतिज्ञायते, यत्र तस्य अभिनेतारूपेण बहुमुखी प्रतिभा प्रदर्शिता अस्ति ।

अपि च अभिनीतः एस.जे. सूर्यः, प्रियङ्का अरुलमोहनः, साईकुमार पी. च, ‘सरिपोधा सनिवारम्’ इति चलच्चित्रं २९ अगस्तदिनाङ्के तेलुगु, हिन्दी, तमिल, कन्नड, मलयालमभाषायां च सिनेमागृहेषु प्रदर्शितं भविष्यति।