नवीदिल्ली, दिल्ली काङ्ग्रेसस्य अध्यक्षः देवेन्द्रयादवः गुरुवासरे पूर्वमुख्यमन्त्री अरविन्द केजरीवालस्य आधिकारिकनिवासस्थानात् निर्गन्तुं प्रतिज्ञां जनान् भ्रमितुं मञ्चितं "बृहत् नाटकम्" इति उक्तवान्, तथा च सः अवदत् यत् सः कार्यं त्यक्त्वा एव गृहात् निर्गन्तुं अर्हति स्म।

यादवः दावान् अकरोत् यत् केजरीवालः सीएमपदं त्यक्तवान् यतः सः जानाति यत् २०२५ तमस्य वर्षस्य आरम्भे विधानसभानिर्वाचने सः पराजयं प्राप्स्यति इति।

यदि केजरीवालः वास्तवमेव सिविल लाइन्स् क्षेत्रे स्वस्य आधिकारिकनिवासस्थानं त्यक्तुं उत्सुकः आसीत् तर्हि जनान् भ्रमितुं महत् नाटकं न निर्माय सीएमपदं त्यक्त्वा तत्क्षणमेव तत् रिक्तं कर्तव्यम् आसीत् इति यादवः आरोपितवान्।

सः कैरोलबागस्य बापानगरक्षेत्रे भवनस्य पतनस्थलस्य दर्शनं कृतवान् यत्र चप्पलकारखानम् आवासीयनिवासस्थानानि च निवसन्त्याः संरचनायाः पतनेन चत्वारः जनाः मृताः, अन्ये १४ जनाः च चोटिताः।

दिल्लीसर्वकारेण पीडितानां परिवारेभ्यः उपयुक्तं क्षतिपूर्तिं दातव्या, यद्यपि प्रियस्य हानिः कोऽपि राशिः क्षतिपूर्तिं कर्तुं न शक्नोति इति सः अवदत्।

सः उत्तरदायित्वनिर्धारणाय, एतादृशानां दुर्घटनानां पुनरावृत्तिनिवारणाय च अन्वेषणं आग्रहितवान् ।

दिल्लीनगरस्य अनेकाः भवनाः अवैधनिर्माणस्य दोषपूर्णस्य च कारणेन खतरनाकस्थितौ सन्ति, अतः एतादृशानां दुर्घटनानां निवारणाय सर्वकारेण शीघ्रं कार्यवाही कर्तव्या इति सः अजोडत्।

बुधवासरे एषा घटना अभवत्।

इदानीं पुलिस उपायुक्तः (केन्द्रीयः) एम हर्षवर्धनः अवदत् यत् तेषां भवनस्वामिना सह केषाञ्चन जनानां प्रश्नः कृतः।

"अस्माभिः केषाञ्चन साक्षिणां वक्तव्यं अपि अभिलेखितं, तदतिरिक्तं घटनास्थानस्य न्यायिकप्रक्रियाकरणस्य अतिरिक्तं। तेषां खतरनाकभवनसर्वक्षणस्य विषये कैरोलबागनगरस्य एमसीडीकार्यालयात् अपि अभिलेखः जप्तः। अग्रे अन्वेषणं प्रचलति" इति डीसीपी उक्तवान्‌।