पटना, मुसलमानानां ईसाईनां च मध्ये जातिषु सकारात्मककार्याणां अस्वीकारः, यत् "हिन्दुदलितानां अपेक्षया दुर्गतिः" अस्ति, धार्मिकपङ्क्तौ भेदभावस्य बराबरम् अस्ति, अतः संविधानस्य विरुद्धं रविवासरे प्रसिद्धः न्यायविदः प्रतिपादितवान्।

एतत् मतं प्रसिद्धेन विधिविद्वान् फैजान मुस्तफा इत्यनेन प्रकटितम् यः सम्प्रति पटनानगरे स्थितस्य चाणक्य विधिविश्वविद्यालयस्य कुलपतिः अस्ति।

मुस्तफा अत्र "अखिलभारतीयमुस्लिममहाज" द्वारा आयोजितं संगोष्ठीम् आयोजयति स्म पौराणिकस्य स्वातन्त्र्यसेनानी अब्दुल काययुम अन्सारी इत्यस्य पुण्यतिथिं प्रति, यः दुःखदरूपेण विभाजनस्य कारणं द्विराष्ट्रसिद्धान्तस्य कट्टरविरोधेन स्मर्यते।

सः अवदत् यत् "सत्यं यत् संविधानानुसारं धर्मस्य आधारेण आरक्षणं दातुं न शक्यते। परन्तु मुस्लिम-ईसाई-जनानाम् अपि जातिः विद्यते इति अपि तथ्यम्। एतेषु काश्चन जातिः हिन्दुदलितानां अपेक्षया दुर्गता अस्ति" इति।

मुस्तफा अपि अवदत् यत्, "यदि एतादृशानां जातिषु अन्यधर्मात् दलितानां कृते विस्तारितानां सुविधानां अङ्गीकारः भवति तर्हि धर्मस्य आधारेण भेदभावः एव भविष्यति। वस्तुतः एतादृशीनां सुविधानां अङ्गीकारः संविधानस्य विरुद्धः भविष्यति" इति।

बिहार, तेलङ्गाना, कर्नाटक इत्यादिषु राज्येषु अल्पसंख्याकानां विशेषतः मुसलमानानां कृते कोटाविस्तारस्य तीव्रविमर्शस्य पृष्ठभूमितः एषा टिप्पणी अभवत्, यत् सत्ताधारी भाजपायाः केन्द्रे सद्यः एव आयोजितस्य लोक सभा निर्वाचन।

समारोहे नीतीशकुमारसर्वकारेण कृतस्य महत्त्वाकांक्षिणः जातिसर्वक्षणस्य आलोके निम्नजातीयमुसलमानानां स्थितिं प्रकाशयितुं प्रयतमाना "बिहारजातीगणना २०२२-२०२३ और पसमण्डा एजेण्डा" इति पुस्तिकायाः ​​विमोचनमपि अभवत्

अस्मिन् अवसरे वदन् महाजस्य प्रमुखः राज्यसभासांसदः पूर्वः अली अनवरः "सर्वराजनैतिकदलानां" उपरि "पसमण्डा मुसलमानानां कार्ये उदासीनतायाः" आरोपं कृतवान्, आगामिवर्षे भवितुम् अर्हति बिहारविधानसभानिर्वाचने प्रतिक्रियायाः विषये चेतावनीम् अयच्छत्।

पूर्वमन्त्री राजदविधायकः च मोहम्मद इसरैल मंसूरी इत्यनेन पटना उच्चन्यायालयस्य वंचितजातीयानां आरक्षणस्य वृद्धिः निरस्तीकरणस्य आदेशस्य विषये दुःखं प्रकटितम्, यत् जातिसर्वक्षणस्य अनन्तरं जातिसर्वक्षणस्य अनन्तरं अभवत् यस्मिन् ज्ञातं यत् बिहारस्य जनसंख्यायाः ८० प्रतिशताधिकं दलिताः, आदिवासिनः, पिछड़ावर्गाः च सन्ति .

मंसूरी राज्यसर्वकारेण अपि आग्रहं कृतवान् यत् सर्वोच्चन्यायालयं शीघ्रं चालयितुं संशोधितानां आरक्षणकानूनानां पुनर्स्थापनं च याचयतु यत्र वंचितजातीयानां कोटा ५० प्रतिशतात् ६५ प्रतिशतं यावत् वर्धितः।