मुम्बई, बेन्चमार्क सूचकाङ्केषु गुरुवासरे वृद्धिः अभवत्, यत्र सेन्सेक्सः ऐतिहासिकं ७९,०००-अङ्कं उल्लङ्घितवान्, निफ्टी च प्रथमवारं २४,०००-स्तरं प्राप्तवान्, ब्लू-चिप्-स्टॉक्स्-क्रयणस्य मध्यम्।

३०-शेयरयुक्तः बीएसई सेन्सेक्सः ५१२.६८ अंकैः कूर्दितवान्, प्रारम्भिकव्यापारे पतित्वा ७९,१८६.९३ इति नूतनजीवनस्य शिखरं प्राप्तवान्, यस्य सहायता ब्लू-चिप् रिलायन्स् इण्डस्ट्रीज इत्यस्य क्रयणेन अभवत्

निफ्टी अपि पुनः उच्छ्रितवती, १४६.४५ अंकं वर्धयित्वा २४,०१५.२५ इति नूतनं सर्वकालिकं उच्चतमं प्राप्तवान् ।

३० सेन्सेक्सकम्पनीषु अल्ट्राटेक् सीमेण्ट्, जेएसडब्ल्यू स्टील, इन्फोसिस्, टेक् महिन्द्रा, टाटा कन्सल्टन्सी सर्विसेज, रिलायन्स् इण्डस्ट्रीज च सर्वाधिकं लाभं प्राप्तवन्तः ।

लार्सेन् एण्ड् टौब्रो, मारुति, अदानी पोर्ट्स्, महिन्द्रा एण्ड् महिन्द्रा च पश्चात्तापेषु अन्यतमाः आसन् ।

"मूल्यांकनचिन्तानां अभावेऽपि निकटकालीनरूपेण विपण्यं वृषभरूपेण तिष्ठति, तथा च प्रचलति गतिः सेन्सेक्सं ८०,००० स्तरं यावत् नेतुम् क्षमता अस्ति।"

"बाजारे एकः स्वस्थः प्रवृत्तिः अस्ति यत् अधुना अप-चरणस्य नेतृत्वं बैंकिंग्-दूरसञ्चार-सदृशेषु क्षेत्रेषु मौलिकरूपेण सशक्तैः लार्जकैप्-द्वारा क्रियते। कालपर्यन्तं रैली-मध्ये भागं न गृहीतवान् आरआईएल-इत्यनेन वृषभ-बैण्डवागन-मध्ये सम्मिलितस्य, रैली-सङ्घस्य शक्तिः अस्ति continue" इति जियोजित् ​​वित्तीयसेवानां मुख्यनिवेशरणनीतिज्ञः वी के विजयकुमारः अवदत्।

एशियायाः विपण्येषु सियोल्, टोक्यो, शाङ्घाई, हाङ्गकाङ्ग इत्यादीनां व्यापारः न्यूनः आसीत् ।

बुधवासरे अमेरिकीविपणयः सकारात्मकक्षेत्रे समाप्ताः।

विदेशीयसंस्थागतनिवेशकाः बुधवासरे ३५३५.४३ कोटिरूप्यकाणां इक्विटीं अवरोहणं कृतवन्तः इति विनिमयदत्तांशैः उक्तम्।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चे तेलस्य मूल्यं ०.२० प्रतिशतं न्यूनीकृत्य ८५.०८ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।

बीएसई बेन्चमार्क सेन्सेक्सः ६२०.७३ अंकाः अथवा ०.८० प्रतिशतं वर्धित्वा बुधवासरे ७८,६७४.२५ इति नूतनसमाप्तिशिखरं प्राप्तवान्। निफ्टी १४७.५० अंकैः अथवा ०.६२ प्रतिशतं अधिकं गत्वा २३,८६८.८० इति अभिलेखसमाप्तिशिखरं प्राप्तवान् ।