नवीदिल्ली, केरलस्य स्वास्थ्यमन्त्री वीणा जार्जः मंगलवासरे अवदत् यत् मलप्पुरे १२६ जनाः निपाह-संक्रमणस्य कारणेन अद्यैव २४ वर्षीयस्य मृत्योः अनन्तरं उच्च-जोखिम-व्यक्तिरूपेण पृथक्कृताः सन्ति तथा च तेषु १३ जनानां परीक्षणं कृत्वा तेषां नमूनानि नेगेटिवः प्राप्ताः .

अत्र स्वकार्यालये केन्द्रीयस्वास्थ्यमन्त्री जे पी नड्डा इत्यनेन सह मिलित्वा जार्जः अवदत् यत् मलप्पुरे १७५ जनानां निकटतया निरीक्षणं मण्डलप्रशासनं कुर्वन् अस्ति।

"अस्माकं पूर्वानुभवानाम् अनुसारं प्रोटोकॉलस्य अनुसारं च एकस्मात् व्यक्तितः अन्यस्मिन् व्यक्तिं प्रति वायरसस्य संक्रमणस्य उच्चाः सम्भावनाः सन्ति यदा रोगी गम्भीरलक्षणं भवति" इति सा अवदत्, न्यूनतमस्य ऊष्मायनकालस्य गणनायाः आधारेण, सर्वेषां तेषां निकटतया निरीक्षणं क्रियते।

एतावता परीक्षिताः नमूनाः नकारात्मकाः सन्ति इति सा अवदत्।

जार्जः अवदत् यत् नड्डा इत्यनेन आश्वासनं दत्तं यत् केन्द्रीयस्वास्थ्यमन्त्रालयः राज्यप्रशासनाय सर्वं समर्थनं साहाय्यं च करिष्यति।

सा सूचितवती यत् तस्य गृहस्य ३ कि.मी.त्रिज्याक्षेत्रेषु प्रोटोकॉल-अनुसारं जिला-प्रशासनेन अनेके प्रतिबन्धाः घोषिताः यथा जनाः न समागन्तुं कथिताः सन्ति तथा च यावत् दुकानानि कार्यं कर्तुं न शक्नुवन्ति तावत् समयः अस्ति तथा च निरोध-क्षेत्रं घोषितं भवति।

शेषमण्डलानां विषये सा अवदत् यत् जनाः मुखौटं धारयितुं प्रार्थ्यन्ते, समागमं न कुर्वन्तु इति च उपदेशं दत्तवती।

नड्डा-सह-समागमस्य विषये सा अवदत्- "सप्ताहपूर्वं नियुक्तिं गृहीतवती, एतावन्तः विषयाः चर्चां कृतवन्तः। एतत् वयं यत् कुर्मः तस्य निरन्तरता अस्ति। अपि च यतः नड्डाजी कार्यभारं स्वीकृतवान्, तस्मात् अहं पत्रद्वारा संवादं कृतवान् आसीत्।" अतः मया नियुक्तिः याचिता आसीत्, सः अवदत् यत् केन्द्रसर्वकारः राज्यस्य सर्वाणि आवश्यकतानि पालयिष्यति इति।

बेङ्गलूरुतः राज्यं प्राप्तवान् मलप्पुरम-नगरस्य निवासी ९ सितम्बर्-दिनाङ्के मृतः ।मलप्पुराम-नगरस्य एकः बालकः पूर्वं जुलै-मासस्य २१ दिनाङ्के मृतः आसीत् ।अस्मिन् वर्षे केरल-देशे निपाह-संक्रमणस्य प्रथमः पुष्टिः अभवत्