नवीदिल्ली, निकॉन इण्डिया वर्तमानवित्तवर्षे भारते द्वि-अङ्कीयवृद्धेः अपेक्षां करोति तथा च अधिकप्रक्षेपणैः विपण्यविस्तारेण च स्वस्य इमेजिंगव्यापारं सुदृढं कर्तुं लक्ष्यं वर्तते इति कम्पनीयाः शीर्षाधिकारिणः गुरुवासरे अवदन्।

सम्प्रति वैश्विकरूपेण निकॉनस्य इमेजिंगव्यापारे भारतस्य योगदानं प्रायः ६ प्रतिशतं भवति इति निकॉन् इण्डिया इत्यस्य प्रबन्धनिदेशकः सज्जनकुमारः अवदत्।

तदतिरिक्तं निकॉन् भारतीयविपण्ये स्वस्वास्थ्यसेवाव्यापारस्य विस्तारं कुर्वन् अस्ति, यस्मिन् सूक्ष्मदर्शकसमाधानादिषु खण्डेषु कार्यं करोति ।

कम्पनीयाः अस्य वर्टिकल् इत्यस्य विस्तारस्य योजना अस्ति, यत् सम्प्रति अत्र स्वस्य व्यवसायस्य ५ प्रतिशतं भागं योगदानं ददाति इति कुमारः अवदत्।

२०२४ वित्तवर्षस्य कृते निकोन इण्डिया ९६५ कोटिरूप्यकाणां राजस्वं प्राप्तवान् इति कुमारः अवदत्।

वर्तमानवित्तवर्षस्य विषये पृष्टः कुमारः अवदत् :" वयं प्रायः १०६० कोटिरूप्यकाणां राजस्वस्य लक्ष्यं कुर्मः, १० प्रतिशतं वृद्ध्या सह" इति।

सम्प्रति भारतं अमेरिका-चीन-जापान-देशयोः पश्चात् इमेजिंग्-उत्पादानाम् चतुर्थं बृहत्तमं विपण्यम् अस्ति ।

"यदा इमेजिंग् इत्यस्य विषयः आगच्छति तदा वयं विश्वव्यापी कारोबारस्य प्रायः ६ प्रतिशतं योगदानं दद्मः" इति सः अवदत्, "पूर्ण-फ्रेम्-कॅमेरा-कृते समग्र-स्थापनस्य विषये वयं तृतीय-सङ्ख्यायां (वैश्विकरूपेण) स्मः, वयं संख्यायां स्मः" इति च अवदत् चत्वारि"।

कुमारस्य मते सर्वकारः स्वास्थ्यसेवाक्षेत्रे निवेशं करोति, येन निकोनस्य स्वास्थ्यसेवाव्यापारस्य विकासाय अवसराः प्राप्यन्ते।

अस्माकं सर्वकारः यथा स्वास्थ्यसेवाक्षेत्रे ध्यानं ददाति तथा वयं आशास्महे यत् तस्मिन् क्षेत्रे अस्माकं वृद्धिः बहु शीघ्रं भविष्यति इति सः अवदत्।

नेत्रसंरक्षणसमाधानयोः प्रवेशं अपि पश्यति यस्य नेत्रचक्षुषः नेत्रनिदानखण्डेषु च नाटकं भवति।

कम्पनी कदा खण्डे प्रवेशं कर्तुं योजनां करोति इति विषये कुमारः अवदत् यत् "नेत्रचिकित्सा-नेत्र-संरक्षण-व्यापारस्य कृते योग्यं क्षणं प्रतीक्ष्यताम्" इति ।

वैश्विकरूपेण स्वस्य स्वास्थ्यसेवा ऊर्ध्वाधरस्य अन्तर्गतं निकॉन जीवनविज्ञानसमाधानं, नेत्रसेवासमाधानं, अनुबन्धकोशिकाविकासं च कार्यं करोति ।

निकॉन् सिङ्गापुरस्य प्रबन्धनिदेशकः केइजो फुजी इत्ययं कथयति यत् भारतीयविपण्ये आगामिषु वर्षेषु स्वस्य शीर्षत्रयविपणानाम् अन्तर्गतं आगन्तुं क्षमता वर्तते, यस्य साहाय्यं वर्धमानस्य अर्थव्यवस्थायाः, देशे युवानां संख्यायाः च सहाय्यम् अस्ति।

"भारतीयविपण्यं वर्धमानं वर्तते, अत्र गतिः च अस्माकं अपेक्षाभ्यः परा अस्ति" इति फुजी इत्यनेन उक्तं, भारतस्य प्रदर्शनात्, तस्य इमेजिंगव्यापारात् च निकोनस्य अतीव महती अपेक्षाः सन्ति इति च अवदत्

फुजी इत्यस्य मते भारतस्य इमेजिंग्-व्यापारः अन्येभ्यः विपण्येभ्यः किञ्चित् भिन्नः अस्ति ।

"विवाह-उद्योगः सिनेमा-चित्रकला-व्यतिरिक्तेषु इमेजिंग्-व्यापारे अग्रणीः अस्ति" इति सः अवदत् ।

जापान-आधारितस्य निकॉन-निगमस्य शत-प्रतिशत-सहायक-कम्पनी निकॉन्-संस्थायाः अधुना समग्र-भारतीय-उपस्थितिः अस्ति, विक्रयानन्तरं ग्राहकानाम् गुणवत्ता-सेवा-वर्धनं च केन्द्रीक्रियते इति कुमारः अजोडत्।

कम्पनी गुरुवासरे अत्र Z6III मॉडल् प्रक्षेपितवती, यत् उच्चस्तरीयपूर्ववर्ती Z9 तथा Z8 मॉडल् इत्येतयोः विशेषताः उत्तराधिकारं प्राप्नोति। २.४८ लक्षरूप्यकाणां मूल्ये अस्य उत्तमः ऑटोफोकसक्षमता, समृद्धविडियोविनिर्देशाः, १२० एफपीपर्यन्तं ज्वलन्तं स्थिरप्रतिबिम्बं गृहीतुं गतिः च अस्ति ।

निकॉन् भारतीयविपण्ये कैनन्, सोनी, फुजीफिल्म, पैनासोनिक इत्यादिभिः ब्राण्ड्भिः सह स्पर्धां करोति ।