नवीदिल्ली, राष्ट्रियकृषिग्रामीणविकासबैङ्कः शुक्रवासरे अवदत् यत् तस्य शाखा स्टार्टअप-ग्रामीण-उद्यमानां कृते ७५० कोटिरूप्यकाणां कृषिनिधिं प्रारब्धवती अस्ति।

'Agri-SURE' इति कोषस्य घोषणा नाबार्डस्य सहायककम्पनी NABVENTURES इत्यनेन कृता अस्ति, यस्य प्रारम्भिककोर्पसः ७५० कोटिरूप्यकाणां भवति यत्र नाबार्डस्य कृषिमन्त्रालयस्य च २५० कोटिरूप्यकाणि, अन्यसंस्थाभ्यः च २५० कोटिरूप्यकाणि सन्ति

अस्य कोषस्य उद्देश्यं कृषिक्षेत्रे, तत्सम्बद्धक्षेत्रेषु च अभिनव-प्रौद्योगिकी-सञ्चालित-उच्च-जोखिम-उच्च-प्रभाव-क्रियाकलापयोः निवेशं प्रवर्तयितुं वर्तते इति नाबार्ड्-संस्थायाः विज्ञप्तौ उक्तम्।

नाबार्डस्य पूर्णस्वामित्वयुक्तेन सहायकसंस्थायाः नैबवेन्चुरेस् इत्यनेन प्रबन्धितः अस्य कोषस्य संरचना कार्यकालस्य अन्ते यावत् प्रत्येकं २५ कोटिरूप्यकाणां निवेशस्य आकारेण सह प्रायः ८५ कृषिस्टार्टअप्सस्य समर्थनार्थं भवति इति तया उक्तम्।

कोषः क्षेत्रविशिष्टेषु, क्षेत्र-अज्ञेयवादीषु, ऋणवैकल्पिकनिवेशकोषेषु (AIFs) निवेशस्य माध्यमेन समर्थनं प्रदास्यति, तथैव स्टार्टअप-संस्थानां कृते प्रत्यक्ष-इक्विटी-समर्थनं च करिष्यति इति तया उक्तम्।

एग्री-सुरे इत्यस्य केन्द्रितक्षेत्रेषु कृषिक्षेत्रे अभिनव-प्रौद्योगिकी-सञ्चालित-उपक्रमानाम् प्रचारः, कृषि-उत्पाद-मूल्य-शृङ्खलायाः वर्धनं, नूतन-ग्रामीण-पारिस्थितिकीतन्त्र-सम्बद्धानां, आधारभूत-संरचनानां च निर्माणं, रोजगारस्य जननं, कृषक-उत्पादक-सङ्गठनानां (एफपीओ) समर्थनं च अन्तर्भवति इति तया उक्तम्।

तदतिरिक्तं कृषिक्षेत्रे स्थायिवृद्धिं विकासं च चालयितुं सूचनाप्रौद्योगिकी-आधारितसमाधानस्य, यन्त्रभाडासेवानां च माध्यमेन उद्यमशीलतां प्रोत्साहयितुं कोषस्य उद्देश्यं वर्तते इति तया उक्तम्।