कोहिमा, राज्यनिर्वाचनआयोगस्य एकः अधिकारी अवदत् यत् नागालैण्ड्देशे नगरीयस्थानीयनिकायस्य (ULB) निर्वाचनात् कुलम् ७९ अभ्यर्थिनः स्वस्य नामाङ्कनं निवृत्तवन्तः।

मंगलवासरः नामाङ्कनस्य निवृत्तेः अन्तिमतिथिः आसीत् ।

पूर्वीनागालैण्ड् क्षेत्राणि सहितं सम्पूर्णे राज्ये प्रसारितानां ३ नगरपरिषदानां ३६ नगरपरिषदानां च कृते २३८ महिलाभिः सह कुलम् ६६९ अभ्यर्थिनः नामाङ्कनपत्रं दाखिलवन्तः आसन्

एसईसी इत्यनेन उक्तं यत् नामाङ्कनानां निवृत्तौ शमटोर् नगरपरिषदः १७, लॉन्गलेङ्ग टीसीतः १३, तिजित् टीसीतः ९, चिएफोबोजौ टीसी, पुङ्गरो टीसी एण्ड् नागिनिमोरा टीसी इत्यस्मात् अष्ट-अष्टौ, अबोई टीसीतः चत्वारः, डिमापुरनगरपरिषदः त्रयः, डिमापुरनगरपरिषदः त्रीणि, एकैकं च सन्ति कोहिमा एमसी, मोकोक्चुङ्ग एमसी, वोखा, जुन्हेबोटो, चोजुबा, अघुनाटो, अटोइजु, पेरेन् तथा निउलैण्ड् नगरपरिषद्।

नागालैण्ड्देशे यूएलबीनिर्वाचनं जूनमासस्य २६ दिनाङ्के भवितुं निश्चितम् अस्ति।२० वर्षाणाम् अनन्तरं नागालैण्ड्देशे यूएलबीनिर्वाचनं भविष्यति यतः अन्तिमः यूएलबीनिर्वाचनं २००४ तमे वर्षे अभवत्।

प्रथमवारं नागालैण्ड्-देशे यूएलबी-मध्ये ३३ प्रतिशतं महिला-आरक्षणं भविष्यति, यत् २० वर्षाणि यावत् निर्वाचनं न कर्तुं आदिवासी-संस्थानां मुख्यः आक्षेपः आसीत्

इदानीं पूर्वीनागालैण्ड् जनसङ्गठनस्य (ईएनपीओ) क्षेत्रेषु यूएलबी-निर्वाचनात् परहेजस्य आह्वानस्य अवहेलना कृत्वा कुलम् ६१ नामाङ्कनानि अपि दाखिलानि। जाँचकाले द्वौ नामाङ्कनपत्रौ अङ्गीकृतौ, मंगलवासरपर्यन्तं ५९ अभ्यर्थिनः नामाङ्कनं निवृत्तवन्तः।

एतेन सह एनपीओ-क्षेत्रे यूएलबी-निर्वाचनस्य अभ्यर्थिनः नास्ति ।

एनपीओ इत्यस्य सम्बद्धाः आदिवासीसंस्थाः समनपत्राणि सार्वजनिकवक्तव्यानि च जारीकृत्य आकांक्षिणः अन्तिमतिथितः वा ततः पूर्वं वा स्वस्य उम्मीदवारीं निवृत्तुं आग्रहं कृतवन्तः आसन्।

राज्यस्य षट् जिल्हेषु विस्तृतानां सप्तनागाजनजातीनां शिखरनिकायः एनपीओ इत्यनेन १६ मे दिनाङ्के सीमान्तनागालैण्ड्-प्रदेशस्य (एफएनटी) आग्रहः पुनः उक्तः, निर्धारितस्थानीयनिकायनिर्वाचनेषु भागं ग्रहीतुं परहेजस्य निर्णयः च घोषितः।

नागालैण्ड्-देशस्य पूर्वभागे षट्-मण्डलानि वर्षाणां यावत् उपेक्षितानि इति दावान् कृत्वा २०१० तमे वर्षात् पृथक् राज्यस्य आग्रहं कुर्वन् अस्ति ।

मतदानं जूनमासस्य २६ दिनाङ्के भविष्यति, मतदानस्य गणना जूनमासस्य २९ दिनाङ्के भविष्यति।