नागपुर (महाराष्ट्र) [भारत], सर्वकारस्य मेक इन इण्डिया-उपक्रमस्य अग्रे प्रवर्धनार्थं नितिनगडकरी-केन्द्रीय-सडक-परिवहन-मन्त्री, नागपुर-नगरस्य बुटीबोरी-नगरे होरिबा-इण्डिया-द्वारा भारतस्य बृहत्तमेषु चिकित्सा-उपकरणानाम्, हेमेटोलॉजी-अभिकर्मक-निर्माण-एककस्य च उद्घाटनं कृतवान् शनिवारं।

एषा सुविधा भारतस्य बृहत्तमः चिकित्सासाधनानाम् उपभोग्यसामग्रीणां (अभिकर्मकाणां) निर्माण-एककम् अस्ति, यस्याः भारते पूर्वमेव द्वौ निर्माण-एककौ स्तः जापान-मुख्यालयेन HORIBA-समूहेन तृतीया सुविधा प्रारब्धवती।

"भविष्यस्य दृष्टिः भविष्यस्य प्रौद्योगिक्याः सह, भारतं विश्वस्य द्रुततरं वर्धमानं अर्थव्यवस्था अस्ति तथा च तदेव कारणं यत् विश्वे यत्किमपि नूतनं प्रौद्योगिकी उपलब्धं भवति, तत् वयं भारतं प्रति नेतुम् इच्छामः। भारतं विकासाय उपयुक्ता भूमिः, प्रशिक्षितजनशक्तिः च young talent is available here" इति उद्घाटनकार्यक्रमे गडकरी अवदत्।

२०० कोटिरूप्यकाणां निवेशेन कम्पनीयाः वक्तव्यस्य अनुसारं चरणबद्धरूपेण नागपुरस्य सुविधा सम्पूर्णे भारते ३०,००० तः अधिकानां निदानप्रयोगशालानां, चिकित्सालयानाञ्च सेवां कर्तुं सज्जा अस्ति।

महाराष्ट्रस्य उपमुख्यमन्त्री देवेन्द्र फडणवीसः अपि उद्घाटनकार्यक्रमे सम्मिलितः ।

फडनवीसः अवदत् यत् "भारते अपि च वैश्विकरूपेण चिकित्सासाधनक्षेत्रं तीव्रगत्या वर्धमानम् अस्ति। भारतं यः चिकित्सायन्त्राणां शुद्ध आयातकः आसीत् सः अधुना बृहत् निर्यातकः अस्ति। अस्मिन् क्षेत्रे अस्माकं सम्पूर्णः निर्यातः प्रायः १० अरब डॉलरं स्पृशति यस्य वार्षिकवृद्धिदरः प्रायः अस्ति १० प्रतिशतं भारतं चिकित्सापर्यटनस्थलम् अपि भवति अधुना विश्वस्य २७ चिकित्सापर्यटनस्थलेषु भारतं दशमं चिकित्सापर्यटनस्थलं वर्तते" इति।

उद्घाटनकाले कम्पनीयाः कथनमस्ति यत् नागपुरनगरे ५०,००० वर्गमीटर् व्यासस्य अस्मिन् निर्माणसुविधायां रक्तनिदानस्य, नैदानिकरसायनशास्त्रस्य उपकरणानां, चिकित्साउपभोग्यसामग्रीणां (अभिकर्मकाणां) कृते चिकित्सासाधनानाम् उत्पादन-एककं च अन्तर्भवति

अत्र होरिबा इण्डिया टेक्निकल् इन्स्टिट्यूट् अपि अस्ति, यत् नागपुरविश्वविद्यालयेन सह साझेदारीद्वारा जैवचिकित्साशिक्षणकार्यक्रमं प्रदाति, होरिबा अनुभवक्षेत्रं च, यत्र होरिबा स्वास्थ्यसेवासाधनानाम् पूर्णपरिधिं प्रदर्शयति

तदतिरिक्तं अस्मिन् सुविधायां अन्तर्राष्ट्रीयप्रशिक्षणकेन्द्रं, केन्द्रीयगोदामञ्च च अस्ति । सम्प्रति अस्मिन् सुविधायां १०० कर्मचारीः सन्ति, आगामिषु ५ वर्षेषु प्रायः दुगुणं भविष्यति इति अपेक्षा अस्ति ।

कम्पनी इदमपि अवदत् यत् एषा सुविधा ५० प्रतिशतं स्थानीयकरणस्य लक्ष्यात् आरभ्य समीपस्थदेशेभ्यः निर्यातकेन्द्ररूपेण कार्यं करिष्यति तथा च अनन्तरं कम्पनी उत्पादानाम् स्थानीयकरणस्य ८०-९० प्रतिशतं परिमितं पश्यति।

"स्थानीय-उत्पादनं प्रवर्धयित्वा टर्नअराउण्ड्-समयस्य न्यूनीकरणे, व्ययस्य न्यूनीकरणे च एषा सुविधा महत्त्वपूर्णां भूमिकां निर्वहति, अतः मेक इन इण्डिया तथा सेल्फ-रिलायन्स्-वर्धनार्थं सर्वकारस्य उपक्रमस्य समर्थनं करिष्यति। भारतस्य कृते एक-विराम-समाधानरूपेण विकसितुं अपि अस्य उद्देश्यं वर्तते, प्रारम्भे बायो एण्ड हेल्थकेयर सेगमेण्ट् इत्यस्य आवश्यकतां पूरयन्, सामग्री तथा अर्धचालक तथा ऊर्जा तथा पर्यावरण क्षेत्रेषु विस्तारस्य भविष्यस्य योजनाभिः सह" इति जापानस्य होरिबा लिमिटेड् इत्यस्य निदेशकमण्डलं होरिबा इण्डिया इत्यस्य अध्यक्षः च जय हखुः अवदत्।