ठाणे, नवी मुम्बईनगरस्य एकः ४५ वर्षीयः पुरुषः विदेशी मुद्रा (विदेशीयविनिमयस्य) व्यापारस्य धोखाधड़ीयां १.२२ कोटिरूप्यकात् अधिकं धनं दत्तवान् इति कथितं इति रविवासरे पुलिसेन उक्तम्।

वरिष्ठनिरीक्षकः गजाननकाडा इत्यनेन उक्तं यत्, एकस्याः शिकायतया आधारेण शुक्रवासरे साइबरपुलिसः भारतीयदण्डसंहितायां सूचनाप्रौद्योगिकीकायदाने धारा ४२० (धोखाधड़ी) अन्येषां प्रासंगिकप्रावधानानाम् अन्तर्गतं पञ्चजनानाम् विरुद्धं प्रकरणं पञ्जीकृतवान्।

आरोपी खरघरनिवासिनः पीडितायाः सम्पर्कं कृत्वा विदेशीयमुद्राव्यापारे निवेशं कर्तुं प्रलोभितवान् इति कथ्यते, लाभप्रदं प्रतिफलं प्रतिज्ञाय इति सः अवदत्।

शिकायतकर्ता २०२ नवम्बरतः २०२४ मार्चमासपर्यन्तं १.२२ कोटिरूप्यकाणां भुक्तिं कृतवान् इति अधिकारी अवदत्।

जनवरीमासे शिकायतया ज्ञातं यत् तस्य विदेशी मुद्राव्यापारखाते लाभसहितं २.५४ कोटिरूप्यकाणि सन्ति, परन्तु सः तत् रकमं निष्कासयितुं असमर्थः इति सः अवदत्।

अभियुक्तः करं प्रति ४८ लक्षरूप्यकाणि, मुद्रारूपान्तरणशुल्कं च १७.८५ लक्षरूप्यकाणि दातुं पृष्टवान् यत् सः अकरोत् इति अधिकारी अवदत्।

परन्तु एतानि भुक्तिं कृत्वा अपि शिकायतकर्ता निवेशितं धनं, अर्जितं लाभं च न प्राप्तवान् इति सः अवदत्।

अस्मिन् प्रकरणे कोऽपि गिरफ्तारः न कृतः अस्ति तथा च पुलिस अस्य विषयस्य अन्वेषणं कुर्वती अस्ति इति th अधिकारी अवदत्।