मुम्बई, आगामिनि संघस्य बजटे नूतनसर्वकारस्य आर्थिकदृष्टिः, "राजनैतिकविषयस्य" प्रबन्धनं च प्रमुखपक्षेषु अन्यतमं भविष्यति इति जापानीदलालेन गुरुवासरे उक्तम्।

दलाली इत्यनेन उक्तं यत् वर्षस्य उत्तरार्धे इक्विटीज-मोर्चे "म्यूट् रिटर्न्स्" दृश्यते, तथा च निफ्टी-इत्यत्र वर्षस्य अन्ते २४,८६० अंकानाम् लक्ष्यं पुनः उक्तवान्, यत् वर्तमानस्तरात् केवलं प्रायः ३ प्रतिशतं अधिकं अस्ति

वित्तवर्षस्य २६ तः परं यदा सर्वकारेण राजकोषीयघातं ४.६ प्रतिशतं यावत् न्यूनीकर्तुं प्रतिबद्धः तदा राजकोषीयस्खलनमार्गः अपि द्रष्टव्यः प्रमुखः विषयः भविष्यति इति नोमुरा-नगरस्य भारत-अर्थशास्त्रज्ञः औरदीप-नन्दी पत्रकारैः उक्तवान्।

निर्वाचनात् पूर्वं विभिन्नैः मन्त्रालयैः निर्मितानाम् नूतनसर्वकारस्य शतदिवसीयकार्यक्रमानाम् स्मरणं कुर्वन् नन्दी अवदत् यत् नूतनसर्वकारस्य आर्थिकदृष्टेः किञ्चित् विचारः प्राप्तुं द्रष्टव्यः प्रमुखः क्षेत्रः भविष्यति।

निर्वाचनविघटनानन्तरं गठबन्धनसाझेदारानाम् उपरि आश्रितेन नूतनसर्वकारेण बजटस्य "राजनैतिकविषयः" अपि गहनतया अवलोकितः भविष्यति इति सः अवदत्।

विशेषतः बिहार-आन्ध्रप्रदेशयोः - क्रमशः मित्रपक्षस्य जनतादलस्य, टीडीपी च गृहाधारस्य - माङ्गल्याः नूतनसर्वकारः कथं प्रबन्धयति इति अवलोकयिष्यते इति नन्दी अवदत्।

मित्रराष्ट्राणि माङ्गल्याः कुर्वन्ति इति नन्दी अवदत्, तेषु ध्यानं दत्त्वा अधिकं ऋणं, नागरिकेभ्यः अधिकं प्रत्यक्षं स्थानान्तरणं, जेबेषु आधारभूतसंरचनायाः अधिकव्ययः अपि भवितुम् अर्हति इति च अवदत्।

सामाजिकक्षेत्रस्य अधिकव्ययस्य विषये वर्धमानचिन्तानां मध्यं नन्दी वित्तमन्त्री निर्मलासीतारामनस्य तस्मिन् विषये संतृप्तिस्तरस्य विषये हाले एव कृतस्य वक्तव्यस्य विषये सर्वं स्मरणं कृतवान्, तस्य कारणेन राजकोषीयजोखिमः नास्ति इति च अवदत्।

सः अवदत् यत् बजट्-कृतस्य ५.८ प्रतिशतस्य विरुद्धं वित्तवर्षे २४ मध्ये वित्त-घातं ५.६ प्रतिशतं यावत् न्यूनीकृत्य सर्वकारेण अति-वितरणं कृतम्, अपि च आरबीआइ-संस्थायाः अभिलेखस्य २.१ लक्षकोटिरूप्यकाणां लाभांशस्य आरामः अपि अस्ति।

अन्तिमबजट् ५.१ प्रतिशतस्य अन्तरिमबजटलक्ष्यात् ५ प्रतिशतं यावत् वित्तघातं सीमान्तरूपेण न्यूनीकर्तुं अपि विकल्पयितुं शक्नोति इति सः अवदत्।

नन्दी इत्यनेन उक्तं यत् अर्थव्यवस्थायां उपभोगस्य सहायतां कर्तुं सर्वकारः अपि पश्यति, तथा च आयकरस्य पुनः अवलोकनं सूचयन्तः अद्यतनप्रतिवेदनानि दर्शितवन्तः।

तदतिरिक्तं "निर्माणविषयस्य" सर्वकारस्य निबन्धनं अपि गहनतया अवलोकितं भविष्यति इति सः अवदत्, अस्मिन् व्ययस्य वर्धनं अपि च उत्पादनसम्बद्धस्य प्रोत्साहनयोजनायाः विस्तारः इलेक्ट्रॉनिकघटकेषु अपि अन्तर्भवितुं शक्नोति इति च अवदत्।

इक्विटी मार्केट् मोर्चे दलाली इत्यस्य इक्विटी रिसर्च इत्यस्य प्रमुखः सैओन मुखर्जी इत्यनेन उक्तं यत् वर्तमानकाले आख्यानानि मार्केट् चालयन्ति तथा च अधिकांशः निवेशकाः मूल्याङ्कनस्य चिन्ताभिः अत्यधिकं न बाध्यन्ते।

वर्तमान-सङ्घटनं पूर्णतया आन्तरिकधनेन प्रेरितम् अस्ति, विदेशीयाः निवेशकाः च पार्श्वे सन्ति इति सः अवदत्, वर्षस्य उत्तरार्धे अधिकानि आईपीओ-क्रियाकलापाः साहाय्यं कर्तुं शक्नुवन्ति इति च अवदत्।

उच्चतर आईपीओ क्रियाकलापः मूल्याङ्कनं न्यूनीकरिष्यति इति सः अवदत्, वर्तमानकाले अधिकाधिकं धनं विकल्पानां सीमितसमूहस्य अनुसरणं करोति तथा च यथा यथा विकल्पाः वर्धन्ते तथा तथा अन्येषु स्क्रिप्स् मध्ये गत्वा किञ्चित् विवेकं प्राप्तुं साहाय्यं करिष्यति इति व्याख्यायते।

विदेशीयाः निवेशकाः कृत्रिमबुद्धिः, जापानीविपण्येषु उदयः इत्यादीनां नूतनानां विषयाणां अनुसरणं कुर्वन्ति इति उक्तम्।

मुखर्जी इत्यनेन उक्तं यत् दलाली वित्तीय-सञ्चयेषु, पूंजी-वस्तूनि, शक्तिषु च अधिकभारं धारयति, वाहन-उपभोक्तृविवेकक्षेत्रेषु च न्यूनभारं धारयति।