चेन्नै, भारतस्य कप्तानः रोहितशर्मा मंगलवासरे अवदत् यत् मुख्यप्रशिक्षकस्य गौतमगम्भीरस्य शैली तस्य पूर्ववर्ती राहुलद्रविद् इत्यस्मात् भिन्ना अस्ति परन्तु सः आग्रहं कृतवान् यत् सः नूतननियुक्तेन सह, तस्य शेषैः च ताजाभिः समर्थनकर्मचारिभिः सह उत्तमं सम्बन्धं साझां करोति।

विश्वकपविजेता पूर्वः उद्घाटकः गम्भीरः जुलैमासे श्रीलङ्कादेशस्य श्वेतकन्दुकभ्रमणस्य समये भारतस्य कार्यभारं स्वीकृतवान्, अधुना गुरुवासरात् अत्र आरभ्य बाङ्गलादेशस्य विरुद्धं प्रथमपरीक्षाश्रृङ्खलायां दलस्य नेतृत्वं करिष्यति।

गम्भीरस्य प्रशिक्षकत्वेन प्रथमे भ्रमणकाले भारतेन द्वीपसमूहस्य विरुद्धं टी-२० श्रृङ्खलां ३-० इति स्कोरेन पराजितम्, परन्तु तदनन्तरं एकदिवसीयश्रृङ्खलायां ०-२ इति स्कोरेन पराजितम् ।

रोहितः श्रृङ्खलापूर्वस्य पत्रकारसम्मेलने अवदत् यत्, "स्पष्टतया राहुलभाई, विक्रमराथौरः (पूर्वबल्लेबाजीप्रशिक्षकः) पारस म्हम्ब्रेयः (पूर्वगेन्दबाजीप्रशिक्षकः) च भिन्नं दलम् आसीत्, नूतनसमर्थककर्मचारिणः भिन्नदृष्टिकोणं आनयिष्यति इति केवलं स्वीकार्यम् अत्र मंगलवासरे।

"किन्तु श्रीलङ्कादेशे वयं येषु मेलनेषु (नवकर्मचारिभिः सह) प्रवृत्ताः, ते बुद्धिमन्तः अवगच्छन्तः च इव भासन्ते स्म। ते दलस्य अन्तः बहुशीघ्रं विषयान् ज्ञातुं आरब्धवन्तः" इति सः अजोडत्।

द्रविडस्य कार्यकालः वेस्ट् इन्डीज-देशे भारतस्य टी-२० विश्वकप-विजयानन्तरं समाप्तः अभवत्, ततः परं सः आईपीएल-दलस्य राजस्थान-रॉयल्स्-क्लबस्य प्रशिक्षकदलस्य प्रमुखः इति दृश्यते। राथौरस्य म्हम्ब्रेयस्य स्थाने अभिषेकनायरः (सहायकप्रशिक्षकः) दक्षिणाफ्रिकादेशस्य मोर्ने मोर्केल् (गेन्दबाजीप्रशिक्षकः) च स्थापिताः, पूर्वः डच्-देशस्य आल-राउंडरः रायन् टेन् डोस्चेट् अपि सहायकप्रशिक्षकरूपेण सम्मिलितः

नायरस्य दलस्य सदस्यता बहुधा दत्ता आसीत्, परन्तु आईपीएल-क्रीडायां कोलकाता-नाइट् राइडर्स्-क्रीडायां गंभीरेन सह कार्यं कृतवन्तौ मोर्केल्-दोस्चेट्-योः भारत-सहायक-कर्मचारिणां मध्ये स्थानानां दौडं पूर्व-पेसर-क्रीडकौ आर.विनयकुमार-एल-बालाजी-योः पराजयः अभवत्

रोहितः गम्भीरस्य क्रीडादिनेषु गम्भीरनायरेन सह, मुम्बई-वासकक्षे अभिषेकनायरेन सह च दीर्घकालीनसङ्गतिं तेषां सह स्वस्य आरामदायकं कार्यसम्बन्धं रेखांकयितुं प्रयुक्तवान्

"इदं निश्चितरूपेण नूतनः (समर्थन) कर्मचारी अस्ति, परन्तु अहं गौतमगम्भीरं अभिषेकनायरं च पर्याप्तकालं यावत् जानामि। प्रत्येकस्य समर्थनकर्मचारिणां परिचालनशैली भवति, तदेव वयं अपेक्षितवन्तः।

"मम करियरस्य १७ वर्षेषु भिन्न-भिन्न-प्रशिक्षकैः सह कार्यं कृतवान्, तेषां सर्वेषां अद्वितीयदृष्टिकोणः (क्रिकेट्-विषये) अस्ति इति अवगन्तुं महत्त्वपूर्णम्, तेषां सह समायोजनं करणीयम् इति च अनिवार्यम्" इति रोहितः अवदत्

यद्यपि रोहितः कदापि मोर्केल्-दोस्चेट्-योः पार्श्वे कार्यं न कृतवान् तथापि ३७ वर्षीयः सः अवदत् यत् तेषां क्रिकेट्-क्रीडकत्वेन दिवसात् एव तेषां विषये पर्याप्तं ज्ञानं वर्तते यत् सः आरामदायकं समीकरणं कर्तुं शक्नोति।

"मया मोर्ने मोर्केल् तथा रायन् टेन् डोस्चेट् इत्येतयोः विरुद्धं अपि मेलनानि क्रीडितानि। मम मोर्केल् इत्यनेन सह केचन निकटसङ्घर्षाः सन्ति, परन्तु रायन् इत्यनेन सह तावत् न, द्वे द्वे मेलने भवितुम् अर्हन्ति। परन्तु तस्य महत्त्वं नास्ति।

"अधुना यावत् (नवीनसमर्थनकर्मचारिणां समुच्चयेन सह) एतादृशाः विषयाः समस्याः वा न अभवन्। अस्माकं परस्परं महती अवगमनम् अस्ति।"

"सद्बोधः महत्त्वपूर्णः अस्ति, मम च तेषां समीपे तत् अस्ति" इति सः नूतनेन मुख्यप्रशिक्षकेन सह स्वस्य दलेन सह स्वस्य गतिशीलतायाः विषये अपि अवदत् ।

जुलैमासे कार्यभारं स्वीकृत्य प्रथमे मीडिया-अन्तर्क्रियायां ४२ वर्षीयः गंभीरः अपि स्वस्य क्रीडादिनेषु तेषां परिचिततायाः उल्लेखं कृत्वा दलस्य वरिष्ठक्रीडकैः सह स्वस्य समीकरणस्य विषये आशङ्कां अङ्गीकृतवान् आसीत्