मुम्बई, अत्रत्याः न्यायालयेन मंगलवासरे क्रिकेटक्रीडकभ्रातृभ्यां हार्दिकस्य क्रुनालपाण्ड्यायाश्च सौतेयभ्रातुः वैभवस्य पुलिस-अभिरक्षणं १९ अप्रैलपर्यन्तं विस्तारितम्, यस्य उपरि मया संयुक्तव्यापार-उद्यमस्य माध्यमेन तेषां ४ कोटिरूप्यकाणां धोखाधड़ीयाः आरोपः कृतः।

अभियुक्तः वैभव पाण्ड्या इत्ययं पूर्वनिरोधस्य अवधिः समाप्तः अभवत् ततः परं मजिस्ट्रेट् न्यायालयस्य समक्षं प्रस्तुतः।

मुम्बईपुलिसस्य आर्थिकअपराधविङ्गेन न्यायालयेन वैभवस्य हिरासतस्य विस्तारं कृत्वा अग्रे अन्वेषणार्थं अनुरोधः कृतः। यतः वैभवस्य वकीलः निरञ्जमुण्डर्गी ईओडब्ल्यू-याचनायाः विरोधं न कृतवान्, तस्मात् न्यायालयेन शुक्रवासरपर्यन्तं तस्य अभिरक्षणस्य विस्तारः कृतः।



37 वर्षीयः वैभवः 8 एप्रिल दिनाङ्के आपराधिकविश्वासभङ्गस्य आपराधिकधमकी, आपराधिकसाजिशः, जालसाजी इत्यादीनां आरोपेण भारतीयदण्डसंहितायां क्रिकेटक्रीडभ्रातृणां वञ्चनस्य आरोपेण गृहीतः आसीत्।

पूर्वं वैभवः न्यायालयं न्यवेदयत् यत् 'एषः पारिवारिकः विषयः अस्ति, दुर्बोधतायाः कारणेन च प्रकरणं दाखिलम् अस्ति' इति।

वैभवेन सह क्रिकेट्-भ्रातृभिः सह साझेदारी-आधारितं फर्म i मुम्बई-नगरे स्थापितं, २०२१ तमे वर्षे बहुलकव्यापारं च आरब्धम् इति पुलिस-अनुसारम् ।



भ्रातृभ्रातृभिः th उद्यमस्य साझेदारीशर्तानाम् अनुसारं प्रत्येकं ४० प्रतिशतं निवेशः कृतः, वैभवेन च राजधानीयाः शेषं २० प्रतिशतं निवेशः कृतः । शर्तानाम् अनुसारं वैभवः व्यापारस्य दैनिकसञ्चालनं सम्पादयितुं कल्पितः आसीत् तथा च th लाभः समानानुपातेन वितरितुं युक्तः इति पुलिसेन उक्तम् आसीत्।



आरोपः अस्ति यत् वैभवः पाण्ड्यभ्रातृभ्यः सूचनां न दत्त्वा तस्मिन् एव व्यापारे व्यापारं कुर्वन् अन्यं फर्मं स्थापितवान्, अतः साझेदारीसम्झौतेः उल्लङ्घनं कृतवान्



नूतनकम्पन्योः स्थापनायाः अनन्तरं मूलसाझेदारी-फर्-इत्यस्य लाभः न्यूनीभूतः इति कथ्यते यत् प्रायः ३ कोटिरूप्यकाणां हानिः अभवत् ।



अस्मिन् काले वैभवः स्वस्य लाभं २० तः ३३ प्रतिशतं यावत् वर्धयित्वा हार्दिकपाण्ड्यस्य भ्रातुः च हानिम् अकरोत् इति कथ्यते । वैभवः कथितं यत् साझेदारीखातेः धनं स्वस्य खातेः कृते प्रेषितवान् यत् कोटिरूप्यकाणां परिधिः अस्ति।