नवीदिल्ली, अस्वस्थजीवनशैली सामाजिकाभ्यासाः च यथा धूम्रपानं, मद्यपानं तथा प्रसंस्कृतभोजनं तथा सेलफोनस्य अत्यधिकप्रयोगः शुक्राणुस्य डीएनए क्षतिं जनयितुं शक्नोति इति एम्सस्य दिल्लीनगरस्य विशेषज्ञाः अवदन्।

ते अवदन् यत् पुरुषेषु पू शुक्राणुगुणवत्तायाः कारणेन वंध्यता, स्त्रियाः पुनरावृत्तिगर्भपातः, बालकानां जन्मदोषः च भवितुम् अर्हति इति अपि बहवः जनाः न जानन्ति।

गर्भधारणे भ्रूणविकासे च पितुः भूमिकायाः ​​अवहेलना कर्तुं न शक्यते इति एम्सस्य शरीररचनाविज्ञानविभागस्य प्राध्यापिका डी रीमा दादा उक्तवती यत् शुक्राणुषु न्यूनतमं एण्टीऑक्सिडेण्ट् भवति तथा च तस्य डीएनए मरम्मतयन्त्राणि मौनम् अस्ति।

डॉ दादा अवदत् यत्, "एवं धूम्रपानं, मद्यपानं सेलफोनस्य अत्यधिकं प्रयोगः, प्रसंस्कृताहारः, पोषणात्मकरूपेण क्षीणः आहारः कैलोरी, मोटापा, पर्यावरणप्रदूषकाणां संपर्कः च इत्यादीनि अस्वस्थजीवनशैल्याः सामाजिकाभ्यासाः च सेमिना-ऑक्सिडेटिव-तनावः प्रेरयन्ति, शुक्राणु-डीएनए-क्षतिं च जनयन्ति।

तदतिरिक्तं विवाहस्य गर्भधारणस्य च विलम्बेन वयः शुक्राणुगुणवत्तायां अधिकं क्षतिं जनयति इति एम्स-स्थले पत्रकारसम्मेलने वैद्यः अवदत्।

वृद्धावस्थायाः सह शुक्राणुस्य DNA गुणवत्ता न्यूनीभवति तथा च एतेन डी नोवो जर्मलाइन उत्परिवर्तनस्य एपिमुटेशनस्य च टी संचयः भवितुं शक्नोति यस्य अर्थः अस्ति यत् शुक्राणुस्य क्षतिः जन्मजातविकृतिः, बाल्यकालस्य कर्करोगः, ऑटोसोमा प्रबलविकारः तथा च जटिलव्यवहारविकाराः यथा आत्मकेन्द्रितता, सिजोफ्रेनिया तथा द्विध्रुवी विकारः च भवितुं शक्नोति बालकाः दादा अग्रे अवदत्।

"अस्माकं प्रयोगशालातः पूर्वाध्ययनेन स्वतःस्फूर्तरूपेण गर्भधारणे असफलतायाः, पुनरावृत्तिगर्भहानिः च सह सम्बद्धस्य डीएनएक्षतिस्य उच्चस्तरः ज्ञातः अस्ति" इति सा अवदत्।

पुरुषाणां कृते एतत् अवगन्तुं आवश्यकं यत् तेषां आदतयः मनोवैज्ञानिकतनावः च तेषां शुक्राणुषु एपिजेनेटिकचिह्नं हस्ताक्षरं च त्यजति इति डॉ. दादा अवदत्, "स्वस्थजीवनशैल्याः नेतृत्वं कृत्वा प्रतिदिनं योगं करणं च माइटोकॉन्ड्रिया-नाभिकीय-डीएन-अखण्डतायां सुधारं करोति" इति

"योगस्य परिणामः अस्ति यत् एण्टीऑक्सिडेण्ट् तथा एण्टी-इन्फ्लेमेटरी जीनानां तथा डीएनए-मरम्मत-तन्त्रस्य कोडिंग्-करणानां जीनानां अभिव्यक्तिः वर्धते। योगेन टेलोमेरेज्-इत्यस्य अभिव्यक्तिः सक्रियता च वर्धते, शुक्राणु-टेलोमेर-दीर्घतायाः आक्सीडेटिव-तनावस्य न्यूनीकरणेन च सह मिलित्वा तथा च, त्वरिततां निवारयति शुक्रस्य वृद्धत्वम् ।

"अतिरिक्तं शुक्राणु-अङ्गानाम् आक्सीडेटिव-क्षतिः न्यूनीभवति तथा च एतत् i भ्रूण-विकासे सहायकं भवति। योगस्य नियमित-अभ्यासेन डीएनए-गुणवत्तायां सुधारः भवति तथा च संतानेषु आनुवंशिक-एपिजेनेटिक-रोगस्य भारः न्यूनीकरोति, तथा च सन्तानानां स्वास्थ्य-प्रक्षेपवक्रं सकारात्मकं प्रभावितं करोति," इति डॉ. दादा अवदत्।