चेन्नै, द्वारक्षेत्रग्रामिण फाइनेंशियल सर्विसेज प्राइवेट लिमिटेड (द्वारा केजीएफएस) हा इत्यनेन ३१ मार्च २०२४ दिनाङ्के समाप्तवर्षस्य करपश्चात् शुद्धलाभे २३० प्रतिशतं वृद्धिः ४७.५३ कोटिरूप्यकाणि अभवत्

नगराधारितस्य फर्मस्य गतवित्तीयवर्षस्य तत्सम्बद्धावधिषु करपश्चात् १४.३६ कोटिरूप्यकाणां लाभः पञ्जीकृतः।

२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तवर्षस्य कुल-आयः ४७.९३ प्रतिशतं वर्धमानः ५६५.११ कोटिरूप्यकाणि अभवत्, यत् गतवर्षस्य समानावधिषु ३८२.०१ कोटिरूप्यकाणि पञ्जीकृतानि आसन्

वित्तीयप्रदर्शनस्य विषये टिप्पणीं कुर्वन् द्वारा केजीएफएसस्य प्रबन्धनिदेशकः सीई एलवीएलएनमूर्तिः च अवदत् यत्, "वयं वित्तीयवर्षे i FY'24 प्राप्तैः सशक्तवित्तीयपरिणामैः आनन्दिताः स्मः तथा च अस्माकं परिचालनदक्षतां ग्राहककेन्द्रिततया च उत्तमं कर्तुं नित्यं प्रतिबद्धाः स्मः।

"अस्माकं सकलऋणविभागस्य उल्लेखनीयवृद्धिः लाभप्रदतामेट्रिकः च वित्तीयसमावेशाय अस्माकं समर्पणं रेखांकयति तथा च स्थायिप्रभावं निर्मातुं। अस्माकं रणनीतिः एकेन सशक्तशाखाजालेन असाधारणसङ्ग्रहदक्षतायाः च सह मिलित्वा वित्तीयउत्पादानाम् एकां विविधश्रेणीं लाभान्वितुं, हा अस्मान् अधिकं प्राप्तुं समर्थं कृतवती पूर्वसंध्यायाः अपेक्षया न्यूनसेविताः व्यक्तिः समुदायाः च" इति सः अवदत्।

२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं कुलप्रबन्धनाधीनसंपत्तिः २,२५१.१ कोटिरूप्यकाणि आसीत् ।

31 मार्च 2024 दिनाङ्के सकल-अनिष्पादित-सम्पत्तयः 31 मार्च 2023 तमे वर्षे 4 प्रतिशतं यावत् 2.98 प्रतिशतं यावत् न्यूनीभूता, यदा तु शुद्ध-एनपीए 31 मार्च 2024 दिनाङ्के 2.36 प्रतिशतं पञ्जीकृतात् 1.26 प्रतिशतं यावत् न्यूनीभूता २०२३ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के यावत् ।

"अस्माकं AUM (Assets Under Management) तथा ऋणग्राहक bas इत्यत्र महत्त्वपूर्णा वृद्धिः अस्माकं ग्राहकाः अस्मान् प्रति यत् विश्वासं विश्वासं च स्थापयन्ति तस्य प्रमाणम् अस्ति तथा च मम दलस्य सदस्यानां अटलप्रयत्नाः ये ग्राहकाय वितरणमूल्ये अग्रणीः सन्ति। मूर्तिः अवदत्।

वितरणस्य आँकडानि संग्रहदक्षता च वित्तीयसेवानां प्रभावशीलतां ग्रामीणजीविकायाः ​​सकारात्मकप्रभावं च प्रदर्शयन्ति इति सः अजोडत्।