बेङ्गलूरु, जदयू (एस) कुलपतिः पूर्वप्रधानमन्त्री च एच् डी देवेगौडा गुरुवासरे स्वपौत्रं निलम्बितं च दलस्य सांसदं प्रज्वा रेवन्ना इत्यस्मै 'कठोरचेतावनी' जारीकृत्य देशं प्रत्यागत्य यौनशोषणस्य आरोपानाम् अन्वेषणस्य सामना कर्तुं आह, तथैव प्रतिपादितवान् तस्य वा अन्येभ्यः परिवारजनेभ्यः वा जिज्ञासायां हस्तक्षेपः न भविष्यति।

सः दलस्य हसनसांसदं प्रजवालं पृष्टवान् यः अनेकेषां महिलानां यौन-उत्पीडनस्य आरोपानाम् सामनां कुर्वन् अस्ति, सः भारतं प्रत्यागत्य एप्रिल-मासस्य अन्तिमसप्ताहे प्रजवालः जर्मनीदेशं प्रति उड्डीयमानः इति कथितस्य पुलिसस्य पूर्वं आत्मसमर्पणं कर्तुं पृष्टवान्।

जदयू सुप्रीमो पुनः अवदत् यत् तस्य पौत्रं "यदि दोषी ज्ञायते" तर्हि कानूनस्य अन्तर्गतं कठोरदण्डं दातव्यम् इति।

"अस्मिन् सन्दर्भे अहं केवलं एकं कार्यं कर्तुं शक्नोमि; अहं प्रज्वालं कठोरचेतावनीं निर्गत्य तं यत्र यत्र अस्ति तत्र प्रत्यागत्य थ पुलिसस्य समक्षं आत्मसमर्पणं कर्तुं वक्तुं शक्नोमि। सः स्वयमेव कानूनी प्रक्रियायाः अधीनः भवेत्," इति ९२ वर्षीयः पुरातनः दिग्गजराजनेता विज्ञप्तौ उक्तवान्।

गौडा स्पष्टं कृतवान् यत् "न आह्वानं यत् अहं करोमि, एतत् चेतावनी था अहं निर्गच्छन् अस्मि" इति।

"यदि सः एतां चेतावनीम् न श्रोति तर्हि तस्य मम क्रोधस्य क्रोधस्य च सामना कर्तव्यः भविष्यति o तस्य सर्वेषां परिवारजनानां। तस्य विरुद्धं आरोपानाम् पालनं विधिः करिष्यति परन्तु परिवारस्य वचनं न श्रुत्वा तस्य सर्वथा एकान्तवासः सुनिश्चितः भविष्यति। यदि तस्य एकः अस्ति मम कृते सम्मानः अवशिष्टः, तस्य तत्क्षणमेव प्रत्यागन्तुं भवति" इति गौडा अवदत्।

"अहम् अपि स्पष्टं कर्तुम् इच्छामि यत् अहं सुनिश्चितं करिष्यामि यत् मम वा मम परिवारजनानां वा तस्य विरुद्धं जिज्ञासायां n हस्तक्षेपः भविष्यति। मम मनसि अस्मिन् विषये कोऽपि भावः नास्ति, केवलं कारणं o न्यायस्य कृते अस्ति ये तस्य कथितकर्मणां परिणामेण दुष्कृतं दुःखं प्राप्नुवन्ति" इति पूर्वप्रधानमन्त्री अजोडत्।

सः स्मरणं कृतवान् यत् सः मे १८ दिनाङ्के प्रज्वालरेवनस्य विषये मीडियाभिः सह उक्तवान्।

"सः (प्रजवालः) मयि, मम सम्पूर्णपरिवारे, मम सहकारिषु, मित्रेषु, दलकार्यकर्तृषु च यत् आघातं दुःखं च कृतवान् तस्मात् पुनः प्राप्तुं मम किञ्चित् समयः अभवत्। पूर्वमेव उक्तवन्तः यत् तस्य कानूनस्य अन्तर्गतं कठोरतमं दण्डं दातव्यम् इति मया दोषी इति ज्ञातम् ," इति अदशवर्षीयः नेता अवदत् ।

सः अवगतः यत् जनाः गतसप्ताहेषु हाय-तस्य परिवारस्य च विरुद्धं 'कठोरतमानि' वचनानि उक्तवन्तः इति कथयन्, प्रत्यक्षतया मुद्देः विषये, गौडा अवदत् यत् h तान् निवारयितुम्, आलोचनां कर्तुं, "था तेषां कर्तव्यम्" इति वदन् तेषां सह विवादं कर्तुं न इच्छति यावत् सर्वाणि तथ्यानि न ज्ञातानि तावत् प्रतीक्षन्ते”।

सः अपि जनान् प्रत्यययितुं न शक्नोति यत् सः प्रजवालस्य क्रियाकलापात् अनभिज्ञः आसीत्, o यत् तस्य कवचस्य इच्छा नास्ति, तस्य गतिभ्यः अनभिज्ञः, अपि च तस्य विदेशयात्रायाः विषये।

"अहं मम अन्तःकरणस्य उत्तरं दातुं विश्वसामि। अहं ईश्वरं विश्वसिमि तथा च अहं जानामि यत् सर्वशक्तिमान् सत्यं जानाति" इति जडी(एस)-पितृपुरुषः अवदत्।

सः अपि "गतसप्ताहेषु दुर्भावनापूर्वकं प्रसारितानां राजनैतिकषड्यंत्राणां, अतिशयोक्तिप्रोत्साहनानाम्, मिथ्यावादानाञ्च विषये टिप्पणीं न कर्तुं" विकल्पितवान् ।

"अहं बहु निश्चिन्तः अस्मि यत् ये जनाः एतत् कृतवन्तः तेषां कृते ईश्वरं प्रति उत्तरं दातव्यं भविष्यति तथा च एकस्मिन् दिने तस्य महतीं भुक्तिः कर्तव्या भविष्यति। अहं मम सत्यं मम भारं च भगवतः पादयोः स्थापयामि" इति एच् अवदत्।

पूर्वप्रधानमन्त्री रेखांकितवान् यत् तस्य कृते जनानां विश्वासं पुनः अर्जयितुं सर्वाधिकं महत्त्वपूर्णम् अस्ति।

"ते मम राजनैतिकजीवनस्य ६० वर्षाणाम् अधिकं कालपर्यन्तं मम पार्श्वे स्थितवन्तः, अहं च तेषां गहनं ऋणी अस्मि। यावत् अहं जीवामि तावत् अहं तान् कदापि निराशं न करिष्यामि" इति सः अवदत्।

प्रजवाल, यः हसनतः एनडीए-प्रत्याशीरूपेण पुनः निर्वाचनं याचते, अहं पलायितः अस्मि तथा च विदेशेषु छेदितः अस्ति यदा स्पष्टस्य विडियोस्य विशालः संग्रहः सार्वजनिकः अभवत्, यत्र महिलानां कथितरूपेण यौन-अत्याचारः क्रियते।

प्रजवालविरुद्धे द्वे बलात्कारप्रकरणे रजिस्ट्रीकृताः सन्ति। तस्य विरुद्धं इन्टरपोल् इत्यनेन नीलकोणसूचनायाः अतिरिक्तं गिरफ्तारीपत्रं अपि निर्गतम् अस्ति।

कर्नाटकस्य मुख्यमन्त्री सिद्धारमैया हि कूटनीतिकराहत्यपत्रं रद्दीकर्तुं केन्द्राय पत्रं लिखितवान्।

प्रजवालस्य पिता होलेनारासीपुरा विधायकः एच् डी रेवन्ना च द्वयोः प्रकरणयोः जमानतेन बहिः अस्ति एकः पाककर्तुः उत्पीडनेन सह सम्बद्धः, यस्य बलात्कारः अपि कथितः ख प्रजवालः, अपरः च एकस्याः महिलायाः अपहरणस्य सम्बन्धी अस्ति।