भारतस्य मुम्बई-नगरस्य दुग्ध-उद्योगे अस्मिन् वित्तवर्षे १३-१४ प्रतिशतं स्वस्थराजस्ववृद्धिः भविष्यति इति अपेक्षा अस्ति, यतः कच्चे दुग्धस्य आपूर्तिः सुदृढाः सन्तः उपभोक्तृणां प्रबलमागधा निरन्तरं वर्तते इति बुधवासरे एकस्मिन् प्रतिवेदने उक्तम्।

मूल्यवर्धितानां उत्पादानाम् (VAP) वर्धमानेन उपभोगेन माङ्गल्याः समर्थनं भविष्यति, परन्तु प्रचुरदुग्धस्य आपूर्तिः उत्तममानसूनसंभावनाभिः चालिता भविष्यति इति क्राइसिल रेटिङ्ग्स् इत्यनेन एकस्मिन् प्रतिवेदने उक्तम्।

कच्चे दुग्धस्य आपूर्तिः वर्धते चेत् दुग्धक्रीडकानां कृते कार्यपुञ्जस्य आवश्यकता अपि अधिका भविष्यति इति प्रतिवेदने उल्लेखितम्।

यद्यपि आगामिद्वये वित्तवर्षे संगठितदुग्धशालाभिः निरन्तरपूञ्जीव्ययः (capex) ऋणस्य स्तरं वर्धयिष्यति तथापि ऋणरूपरेखाः सशक्ततुल्यपत्रैः समर्थिताः स्थिराः भविष्यन्ति।

"साक्षात्कारे २-४ प्रतिशतस्य मामूलीवृद्धेः मध्यं दुग्ध-उद्योगस्य राजस्वं मात्रायां स्वस्थ-९-११ प्रतिशतं वृद्ध्या वर्धमानं दृश्यते। वीएपी-खण्डः - उद्योगस्य राजस्वस्य ४० प्रतिशतं योगदानं ददाति - प्राथमिकः चालकः भविष्यति, ईंधनम् आयस्तरस्य वर्धनेन उपभोक्तृणां च ब्राण्ड्-उत्पादानाम् प्रति संक्रमणं कृत्वा।

क्राइसिल रेटिंग्स् मोहित मखिजा इत्यनेन उक्तं यत्, "होटेल्, रेस्टोरन्ट् एण्ड् कैफे (होरेका) खण्डे वीएपी तथा तरलदुग्धस्य वर्धमानं विक्रयणं वित्तवर्षे २५ मध्ये १३-१४ प्रतिशतं राजस्ववृद्धेः अपि समर्थनं करिष्यति।

प्रतिवेदने अग्रे उक्तं यत्, उपभोक्तृणां सशक्तमागधा कच्चे दुग्धस्य आपूर्तिः सुदृढा भविष्यति यस्याः पूरकं भविष्यति यत् वित्तवर्षे 25 मध्ये 5 प्रतिशतं वृद्धिः भविष्यति, यतोहि अस्मिन् वित्तवर्षे अनुकूलमानसूनदृष्टिकोणस्य अनन्तरं पशुचाराणां उत्तम उपलब्धतायाः कारणम् अस्ति।

पूर्वं व्यत्ययस्य सामनां कृत्वा कृत्रिमगर्भधारणस्य टीकाकरणप्रक्रियायाः सामान्यीकरणेन दुग्धस्य उपलब्धतायाः अधिकं समर्थनं भविष्यति इति प्रतिवेदने उक्तम्।

तदतिरिक्तं देशीजातीयजातीयेषु आनुवंशिकसुधारः, अधिकउत्पादकजातीनां प्रजननक्षमतायां वृद्धिः इत्यादयः विविधाः उपायाः दुग्धस्य आपूर्तिं वर्धयितुं साहाय्यं करिष्यन्ति इति क्राइसिल् रेटिंग्स् प्रतिवेदने उक्तम्।

तत्र उक्तं यत् स्थिरदुग्धक्रयणमूल्यानि दुग्धशालानां लाभप्रदतायाः शुभसूचकाः सन्ति, तेषां परिचालनलाभक्षमता च अस्मिन् वित्तवर्षे ४० आधारबिन्दुभिः ६ प्रतिशतं यावत् सुधारः भविष्यति इति अपेक्षा अस्ति।

"यद्यपि अस्मिन् वित्तवर्षे दुग्धशालानां राजस्वं लाभप्रदता च सुधरति तथापि ऋणस्तरस्य वृद्धिः अपि भविष्यति, मुख्यतया कारणद्वयेन। एकं, फ्लशसीजनस्य समये स्वस्थदुग्धस्य आपूर्तिः अधिकं स्किमड् दुग्धचूर्णस्य (SMP) सूचीं जनयिष्यति यस्य उपभोगः भविष्यति शेषवर्षस्य उपरि ।

"एसएमपी-सूची सामान्यतया डेयरी-कम्पनीनां कार्य-पुञ्ज-ऋणस्य ७५ प्रतिशतं भागं भवति । द्वितीयं, निरन्तर-दुग्ध-माङ्गं नूतन-दुग्ध-क्रयणाय, दुग्ध-प्रसंस्करण-क्षमतायाः, वितरण-जालस्य विस्ताराय च ऋण-वित्तपोषित-निवेशानां वर्धनस्य आवश्यकता भविष्यति," इति क्रिसिल-रेटिङ्ग्स्-सह-निदेशिका रुचा-नरकरः उक्तवान्‌।

कार्यपुञ्जस्य, कैपेक्सस्य च अतिरिक्तऋणस्य अनुबन्धस्य अभावेऽपि न्यूनउत्तोलनेन समर्थितरूपेण ऋणप्रोफाइलः स्थिरः एव तिष्ठति इति प्रतिवेदने अजोडत्।