नवीदिल्ली [भारत], दिल्लीपुलिसस्य मादकद्रव्यविरोधी प्रकोष्ठेन शनिवासरे चत्वारः मादकद्रव्यविक्रेतारः गृहीताः, २४५.५०० किलोग्रामं च उत्तमगुणवत्तायुक्तं भाङ्गं (गञ्जा) बरामदः च।

पुलिस उपायुक्तः (डीसीपी) पूर्वदिल्ली, अपूर्वा गुप्ता अवदत्, "मादकद्रव्यविरोधी दले पूर्वजिल्हे निरीक्षक अरुणस्य नेतृत्वे प्रायः २५० किलो गञ्जा बरामदः अभवत्। कतिपयदिनानि पूर्वं अस्माकं कृते सूचना प्राप्ता यत्, स्थानान्तरणस्य बहाने... सेनायाः जवानानाम् गृहसामग्रीणां, दिल्लीनगरे बृहत्मात्रायां औषधानां आपूर्तिः क्रियमाणा आसीत्, सूचनां अधिकं विकसितुं अस्माकं सूचना प्राप्ता यत् औषधस्य आपूर्तिं कर्तुं गाजीपुर-सबजी-मण्डी-नगरं प्रति एकः ट्रकः आगच्छति।

"वयं छापां कृत्वा ट्रकात् प्रायः २१५ किलोग्रामं गाञ्जं बरामदं कृतवन्तः। ट्रकचालकस्य इन्दर्पालस्य तस्य सहायकस्य मनीषस्य च प्रकटीकरणस्य आधारेण वयं एकस्य लुब्लुचौधरी इत्यस्य समीपं प्राप्तवन्तः। ततः परं लुब्लुचौधरी इत्यस्य प्रकटीकरणस्य आधारेण एकं मो. फयाजं गृहीतवन्तः उर्फ हाफिज, यः गाजियाबादस्य निवासी अपि अस्ति, अस्मिन् प्रकरणे कुलवसूली २४५.५ किलोग्रामः, ट्रकेन सह ४ गिरफ्तारी च अस्ति" इति डीसीपी गुप्ता अजोडत्।

ततः पूर्वं जूनमासस्य १२ दिनाङ्के दिल्लीनगरस्य द्वारकामण्डले मादकद्रव्यविरोधी प्रकोष्ठेन एकः मादकद्रव्यविक्रेतारः उपभोक्तृद्वयं च सम्मिलितं महत्त्वपूर्णं गृहीतम्।

अधिकारिणां मते गुप्तसूचनानाम् आधारेण स्थानीयनिगरानीयानां च आधारेण एषा छापा कृता, येन दलं नजफगढस्य शर्मा मेडिकल हॉलं प्रति नेतव्यम्।

चिकित्साभवनस्य स्वामी प्रशांतशर्मा इत्यस्य समीपे बुप्रेनोर्फिन् औषधस्य ९८ गोल्यः (मनोरोगजनकः पदार्थः) तथा च सिरिन्ज-सुईभिः सह ८ एविल-इञ्जेक्शन्-इत्येतत् प्राप्तम् तदतिरिक्तं मो.वाहिदः, ललितरोहिल्ला च द्वौ उपभोक्तारौ गृहीतौ।

तेषां कृते एकेन गोली, एकेन सिरिन्जेन, एकः एविल-इञ्जेक्शन्, द्वौ सुई-किट्-सेट् च प्राप्ताः । प्रश्नोत्तरे ते एतानि पदार्थानि मनोरोगनिवारकौषधरूपेण सेवन्ते इति स्वीकृतवन्तः, ये अद्यैव शर्मा मेडिकल हॉलतः क्रीताः।

एनडीपीएस-अधिनियमस्य अन्तर्गतं अभियुक्ताः गृहीताः, अपराधस्य प्रकृतेः कारणात् मो.वाहिद-ललित-रोहिल्ला-योः जमानतः, प्रशांतशर्मा च १४ दिवसान् यावत् न्यायिक-निग्रहे प्रेषितः