नवीदिल्ली, आप-नेत्री अतिशी मंगलवासरे स्वस्य "गुरु" अरविन्द केजरीवालस्य उत्तराधिकारी दिल्ली-नगरस्य मुख्यमन्त्रीत्वेन "बृहत् उत्तरदायित्वं" दत्तस्य धन्यवादं दत्तवती, तस्य "मार्गदर्शने" भाजपा-बाधाभ्यः जनानां हितस्य रक्षणार्थं कार्यं करिष्यति इति च अवदत्।

सा काङ्ग्रेसस्य शीला दीक्षितस्य, भाजपायाः सुषमास्वराजस्य च पश्चात् दिल्लीनगरस्य तृतीया महिला मुख्यमन्त्री भविष्यति।

दिल्ली-नगरस्य मुख्यमन्त्री भवितुम् सर्वसम्मत्या चयनितस्य घण्टानां अनन्तरं सा अवदत् यत् लोकप्रियः मुख्यमन्त्री केजिरवालः राजीनामा दातुं गच्छति इति कारणेन आनन्देन सह "अत्यन्तदुःखेन" च मिश्रितः क्षणः अस्ति।

केजरीवालः स्वनिवासस्थाने विधायिकदलस्य सभायां अतिशी इत्यस्य नाम प्रस्तावितवान्, तस्य सर्वसम्मत्या आप विधायकैः समर्थनं कृतम् ।

समागमानन्तरं पत्रकारान् सम्बोधयन् अतिशी अवदत् यत् आगामिषु कतिपयेषु मासेषु सा कार्यं करिष्यति यत् दिल्लीविधानसभानिर्वाचनानन्तरं केजरीवालः मुख्यमन्त्रीरूपेण पुनः आगच्छति।

आगामिवर्षस्य फेब्रुवरीमासे दिल्लीनगरे निर्वाचनं भवितव्यं किन्तु केजरीवालः आग्रहं कृतवान् यत् राष्ट्रियराजधानीयां नवम्बरमासे महाराष्ट्रेण सह विधानसभानिर्वाचनं भवतु।

गतशुक्रवासरे आबकारी नीतिघोटाले प्रकरणे तिहारकारागारात् जमानतेन मुक्तः आपस्य राष्ट्रियसंयोजकः रविवासरे दिल्ली-मुख्यमन्त्रीपदं त्यक्त्वा दिवसद्वयानन्तरं राजीनामाम् अदास्यति इति घोषितवान्, यावत् जनाः तस्मै " ईमानदारी प्रमाणपत्रम्"।

दिल्लीनगरस्य लोकप्रियः मुख्यमन्त्री पदं त्यक्त्वा गच्छति इति मम जनानां च कृते अत्यन्तं दुःखस्य क्षणः अस्ति इति अतिशी मंगलवासरे अवदत्, दलनेतृभ्यः कार्यकर्तृभ्यः च आग्रहं कृत्वा यत् ते तस्याः अभिनन्दनं माला च न कुर्वन्तु।

सम्प्रति दिल्लीसर्वकारे बहुविधं विभागं धारयन्त्याः अतिशी इत्यनेन स्वस्य "गुरु" केजरीवाल इत्यस्य धन्यवादः कृतः यत् सः स्वस्य विषये विश्वासं दर्शयित्वा नूतनमुख्यमन्त्रीत्वस्य "बृहत् उत्तरदायित्वं" दत्तवान्।

"आम आदमीपक्षे एव सम्भवति, अरविन्द केजरीवालस्य नेतृत्वे च प्रथमवारं राजनेता मुख्यमन्त्री अभवत्। अहं साधारणपरिवारात् आगच्छामि, अन्यस्मिन् दले स्याम् अपि सम्भवतः मतदानटिकटमपि न प्राप्नुयाम्।" ," इति सा अवदत् ।

अतिशी अवदत् यत् केजरीवालः तस्याः उपरि विश्वासं कृत्वा तां विधायकं, ततः मन्त्री, अधुना च दिल्ली-नगरस्य मुख्यमन्त्रीम् अकरोत्।

केजरीवालः दिल्लीनगरे "एकमात्रः मुख्यमन्त्री" इति प्रतिपादयन्ती सा आरोपितवती यत् भाजपा गतवर्षद्वये तं उत्पीडयति, तस्य विरुद्धं षड्यंत्रं च कृतवती, तस्य विरुद्धं भ्रष्टाचारस्य आरोपं कृतवती, "मिथ्या" प्रकरणं पञ्जीकृत्य षड्वर्षाणि यावत् कारागारे स्थापितवती मासाः ।

आप सर्वोच्चस्य प्रशंसाम् कुर्वन् अतिशी अवदत् यत् केजरीवालः जनानां कृते इमान्दारः इति घोषितपर्यन्तं मुख्यमन्त्रीकुर्सिषु न उपविष्टः इति निर्णयं कृत्वा किमपि कार्यं कृतवान् यत् अन्यः कोऽपि नेता न केवलं देशे अपितु विश्वे अपि कर्तुं न शक्नोति।

देशस्य लोकतन्त्रस्य इतिहासे एतादृशस्य बलिदानस्य अन्यत् उदाहरणं न स्यात् इति सा दावान् अकरोत् ।

दिल्लीनगरस्य जनाः भाजपायाः "षड्यंत्रस्य" विषये क्रुद्धाः सन्ति, पुनः केजरीवालं मुख्यमन्त्रीं कर्तुम् इच्छन्ति इति अतिशी अवदत्। "ते जानन्ति यत् यदि कश्चन इमान्दारः व्यक्तिः दिल्ली-नगरस्य मुख्यमन्त्री न भवति तर्हि निःशुल्कविद्युत्, शिक्षा, स्वास्थ्यसेवा, महिलानां बसयानं, वृद्धानां तीर्थयात्रा, मोहल्ला-चिकित्सालयाः च निरुद्धाः भविष्यन्ति।

सा आरोपितवती यत् भाजपा "एल-जी-माध्यमेन" विद्युत्, अस्पतालेषु निःशुल्कौषधानि, मोहल्ला-चिकित्सालयानि, सर्वकारीयविद्यालयानि "नाशं" इत्यादीनां निःशुल्कसेवानां बाधां कर्तुं प्रयतते।

"आगामिषु कतिपयेषु मासेषु यावत् मम एतत् दायित्वं वर्तते तावत् अहं दिल्ली-नगरस्य जनानां रक्षणाय, अरविन्द-केजरीवालस्य मार्गदर्शनेन सर्वकारं चालयितुं च प्रयतस्ये" इति सा उक्तवती, जनानां कृते शीघ्रमेव केजरीवालः पुनः रूपेण भविष्यति इति विश्वासं च प्रकटितवती निर्वाचनानन्तरं तेषां मुख्यमन्त्री।