नवीदिल्ली [भारत], वायव्यदिल्ली-नगरस्य समयपुर-बडली-क्षेत्रे वर्षाजलेन प्लावितस्य सिरसपुर-अण्डरपास्-समीपे शनिवासरे डुबनेन कथिततया द्वौ बालकौ मृतौ इति पुलिसैः उक्तम्।

दिल्लीपुलिसस्य अनुसारं समयपुरबडलीपुलिसस्थानके सायं २:२५ वादने सिरसपुरस्य अण्डरपासस्य समीपे १२ वर्षीयस्य बालकस्य डुबनस्य विषये कालः प्राप्तः। तत्स्थानं प्राप्य मेट्रो-नगरस्य समीपे स्थितः अण्डरपास् प्रायः २.५-३ पादपर्यन्तं जलेन प्लावितः इति दृष्टम् ।

"अग्निशामकदलेन अन्वेषणकार्यक्रमः कृतः, २ बालकानां शवः च बरामदः। प्राइम फेसी, बालकाः स्नानं कुर्वन्तः सन्तः डुबनस्य शङ्कायाः ​​प्रकरणः इति दृश्यते" इति पुलिसैः उक्तम्।

"१७४ सीआरपीसी-कार्यवाही प्रचलति" इति तत्र उक्तम् ।

ततः पूर्वं शुक्रवासरे दिल्लीनगरस्य न्यू उस्मानपुरक्षेत्रे गहने वर्षाजलखाते पतित्वा वर्षाजले क्रीडितुं स्वगृहं त्यक्त्वा गतवन्तौ बालकौ डुबन्तौ इति पुलिसैः उक्तम्।

मृतानां आयुः ८, १० वर्षाणि च आसन्, ते न्यू उस्मानपुरक्षेत्रस्य गमरीनगरस्य सोमबाजारस्य निवासी आसन् ।

शुक्रवासरे दिल्ली-एनसीआर-नगरस्य केषुचित् भागेषु क्रमशः द्वितीयदिनं प्रचण्डवृष्ट्या जलप्रलयः, जामः, वर्षासम्बद्धाः दुर्घटनाः, क्षतिः, चोटः च अभवत्, येन सर्वकारेण स्थितिः निवारयितुं उपायाः कृताः। राष्ट्रराजधानी, तत्समीपस्थेषु क्षेत्रेषु च शनिवासरे वर्षा अभवत् ।

इदानीं भारतस्य मौसमविभागस्य (IMD) वैज्ञानिका सोमा सेन् एएनआई इत्यस्मै अवदत् यत् आगामिदिनद्वये दिल्लीनगरे अत्यधिकवृष्टिः सम्भवति।

"उत्तरभारते आगामिदिनेषु वर्षा वर्धते इति अपेक्षा अस्ति। पूर्वीय-यूपी-देशे मानसून-कालः अधिकतया उन्नतः, आगामिषु २-३ दिनेषु पश्चिम-यूपी-हरियाना-देशयोः अपि आच्छादनं भविष्यति। यूपी, छत्तीसगढस्य कृते नारङ्ग-सचेतना जारीकृतः अस्ति।" , ओडिशा, पूर्वराजस्थान च सम्पूर्णे मध्यभारते अत्यधिकवृष्टिः भविष्यति इति चेतावनी जारीकृता अस्ति यत् श्वः यावत् पश्चिमप्रायद्वीपीयक्षेत्रे वर्षा अत्यन्तं वर्धते heavy rainfall.

शनिवासरे वसंतविहारे प्रचण्डवृष्टेः मध्यं निर्माणस्थले पतितस्य भित्तिस्य अधः त्रयाणां मजदूराणां शवः अपि बहिः आकृष्यन्ते। वसंतविहारस्य निर्माणाधीनस्य भवनस्य गर्ते पतितानां मजदूराणां शवः राष्ट्रिय आपदाप्रतिक्रियाबलस्य (एनडीआरएफ) दलस्य कर्मचारिभिः बहिः आकृष्य।