नवीदिल्ली [भारत], ओखला अण्डरपास् इत्यत्र जलप्रवाहस्य कारणेन यातायातस्य आवागमनं प्रतिबन्धितम् इति दिल्लीयातायातपुलिसः रविवासरे घोषितवान्।

"ओखला अण्डरपास् इत्यत्र जलप्रवाहस्य कारणेन यातायातस्य आवागमनं प्रतिबन्धितम् अस्ति। तदनुसारं यात्रायाः योजनां कुर्वन्तु" इति पुलिसेन एक्स इत्यत्र प्रकाशितम्।

शनिवासरे राष्ट्रियराजधानीयां शुक्रवासरे प्रचण्डवृष्टेः अनन्तरं डुबन्तं ओखला-अण्डरपास् इत्यत्र ६० वर्षीयः एकः पुरुषः जले डुबत्।

शुक्रवासरे शनिवासरे च दिल्ली-एनसीआर-नगरस्य केषुचित् भागेषु प्रचण्डवृष्ट्या जलप्रलयः, यातायातजामः, वर्षासम्बद्धाः दुर्घटनाः, क्षतिः, चोटः च अभवत्, येन सर्वकारेण स्थितिनिवारणार्थं उपायाः कृताः।

वायव्यदिल्लीनगरस्य समयपुरबडलीक्षेत्रे वर्षाजलेन प्लावितस्य सिरसपुरस्य अण्डरपासस्य समीपे शनिवासरे द्वौ बालकौ डुबनेन कथिततया मृतौ इति पुलिसेन उक्तम्।

दिल्लीपुलिसस्य अनुसारं समयपुरबडलीपुलिसस्थानके सायं २:२५ वादने सिरसपुरस्य अण्डरपासस्य समीपे १२ वर्षीयस्य बालकस्य डुबनस्य विषये कालः प्राप्तः। तत्स्थानं प्राप्य मेट्रो-नगरस्य समीपे स्थितः अण्डरपासः प्रायः २.५-३ पादपर्यन्तं जलेन प्लावितः इति अवलोकितम् ।

ततः पूर्वं शुक्रवासरे दिल्लीनगरस्य न्यू उस्मानपुरक्षेत्रे गहने वर्षाजलस्य खाते पतित्वा वर्षाजले क्रीडितुं स्वगृहं त्यक्त्वा गतवन्तौ बालकौ डुबन्तौ इति पुलिसैः उक्तम्। मृतानां आयुः ८, १० वर्षाणि च आसन्, ते न्यू उस्मानपुरक्षेत्रस्य गमरीनगरस्य सोमबाजारस्य निवासी आसन् ।

इदानीं शनिवासरे भारतस्य मौसमविभागस्य (IMD) वैज्ञानिका सोमा सेन् एएनआई इत्यस्मै अवदत् यत् आगामिदिनद्वये दिल्लीनगरे अत्यधिकवृष्टिः सम्भवति।

"उत्तरभारते आगामिदिनेषु वर्षा वर्धते इति अपेक्षा अस्ति। पूर्वीय-यूपी-देशे मानसूनः अधिकतया उन्नतः, आगामिषु २-३ दिनेषु पश्चिम-यूपी-हरियाना-देशयोः अपि आच्छादनं भविष्यति। यूपी, छत्तीसगढस्य कृते नारङ्ग-सचेतना जारीकृतः अस्ति।" , ओडिशा, पूर्वराजस्थान च सम्पूर्णे मध्यभारते अत्यधिकवृष्टिः भविष्यति इति चेतावनी जारीकृता अस्ति यत् श्वः यावत् पश्चिमप्रायद्वीपीयक्षेत्रे वर्षा अत्यन्तं वर्धते heavy rainfall.

विगतदिनेषु राष्ट्रियराजधानीयां प्रचण्डवृष्टिः अभवत् अपि च दिल्लीमेट्रोयात्रिकयात्रासु महती वृद्धिः अभवत् । जूनमासस्य २८ दिनाङ्के शुक्रवासरे दिल्लीमेट्रोरेलनिगमेन ६९ लक्षाधिकयात्रिकयात्राणां सूचना दत्ता।

डीएमआरसी इत्यनेन क post on X.