बुधवासरे कार्यवाहकमुख्यन्यायाधीशः मनमोहनः, न्यायाधीशः राजीवशकधरः इत्यादिभिः न्यायाधीशैः वाई-फाई-सेवायाः प्रथमचरणस्य आरम्भः कृतः ।

प्रक्षेपणकार्यक्रमे न्यायाधीशः मनमोहनः उच्चन्यायालयस्य प्रशासनस्य प्रबन्धने न्यायाधीशस्य महत्त्वपूर्णां भूमिकां उद्धृतवान्, यत् न्यायिकसुधारस्य अग्रणीस्थाने स्थापयति।

सः न्यायालयस्य अग्रे सुधारं आनेतुं सततं प्रतिबद्धतां बोधयति स्म, ग्रीष्मकालीनावकाशानन्तरं अतिरिक्तसुविधानां उद्घाटनं भविष्यति इति टिप्पणीं कृतवान्।

वाई-फाई-सुविधायाः आरम्भिकचरणस्य मध्ये ए खण्डः, बी खण्डः, सी खण्डः, विस्तारखण्डः, मध्यस्थताकेन्द्रं, वकिलभोजनागारः च सन्ति ।

सेवा बहुसंख्याकानां उपयोक्तृणां नियन्त्रणार्थं निर्मितवती अस्ति, उपयोक्तृदत्तांशस्य रक्षणार्थं दृढसुरक्षापरिपाटैः सह विश्वसनीयं द्रुतं च अन्तर्जालप्रवेशं प्रदाति

वाई-फाई-सुविधायाः अतिरिक्तं उच्चन्यायालयेन स्वस्य नवीनतया डिजाइनं कृतं वेबसाइट् अपि अनावरणं कृतम्, यस्मिन् प्रतिक्रियाशीलं डिजाइनं दृश्यते यत् भिन्न-भिन्न-स्क्रीन्-आकारयोः समायोजनं करोति, यत् डेस्कटॉप्, लैपटॉप्, टैब्लेट्, मोबाईल्-फोनेषु च निर्बाध-कार्यक्षमतां सुनिश्चितं करोति

नूतने साइट् मध्ये ई-फाइलिंग्, ई-आरटीआई, ई-सिव केन्द्र, एक्सेसबिलिटी हेल्पलाइन इत्यादीनि एकीकृतानि अनुप्रयोगाः सन्ति, येन उपयोक्तृभ्यः भिन्न-भिन्न-URL-इत्यत्र गन्तुं आवश्यकता नास्ति

वेबसाइट् इत्यस्य अन्येषु नवीनविशेषतासु True Copy अनुप्रयोगः, न्यायालयस्य दस्तावेजानां सत्यानि प्रतिलिपानि प्राप्तुं ऑनलाइन-तन्त्रम्; दिल्ली उच्चन्यायालयस्य आभासी भ्रमणम्; ऐतिहासिकनिर्णयाः, एकः खण्डः यस्मिन् शीघ्रमेव उच्चन्यायालयस्य महत्त्वपूर्णाः निर्णयाः समाविष्टाः भविष्यन्ति।