प्रकरणस्य निरीक्षणं कुर्वन् न्यायाधीशः सुब्रमण्यमप्रसादः क्रेतुः उपरि महत्त्वपूर्णं भावनात्मकं आर्थिकं च प्रभावं बोधयन् २०२१ तमस्य वर्षस्य जनवरी-मासस्य ३० दिनाङ्कात् वर्तमानपर्यन्तं १२ प्रतिशतं व्याजदरेण सम्पूर्णां राशिं प्रतिदातुं निर्देशं दत्तवान्

गृहक्रेतारः षड् वर्षाणाम् अधिककालस्य विलम्बस्य अनिश्चिततायाः च सामनां कृतवन्तः, येन बहु दुःखं जातम् इति कारणेन एषः निर्णयः कृतः अस्ति ।

न्यायालयस्य निर्णये विश्वासस्य गम्भीरः उल्लङ्घनः, क्रेतुः उपरि विशालः भावनात्मकः भारः च अवलोकितः, यः जीवनस्य बचतसम्बद्धं गृहं ग्रहीतुं उत्सुकः आसीत्

एनबीसीसी इत्यनेन तर्कः कृतः यत् वादी बहुविधमञ्चद्वारा समानं राहतं याचितवान्, न्यायाधीशः प्रसादः वादीयाः समाधानार्थं निराशां उद्धृत्य एतत् दावं अङ्गीकृतवान्।

न्यायालयेन राज्य-एककस्य एनबीसीसी-संस्थायाः आलोचना कृता यत् तया प्रकरणस्य निबन्धनस्य प्रकारः कृतः, तेषां कार्येषु दृढप्रतिक्रिया आवश्यकी इति च अवदत्। धनवापसीयाः अतिरिक्तं न्यायालयेन वादीं सहितानां कष्टानां कृते ५ लक्षरूप्यकाणां क्षतिपूर्तिः अपि प्रदत्ता अस्ति।