नवीदिल्ली- अत्रत्याः महानगरीयन्यायालयेन गुरुवासरे एकस्य निजीचिकित्सालये स्वामिनं कर्तव्यनिष्ठवैद्यं च १४ दिवसीयन्यायिकनिग्रहाय प्रेषितम् यत्र मे २५ दिनाङ्के अग्निना सप्त नवजाताः मृताः पञ्च च घातिताः।ते गतवन्तः।

मुख्यमहानगरदण्डाधिकारी विधिगुप्तानन्दः शनिवासरे रात्रौ अग्निप्रकोपसमये कार्यरतं अस्पतालस्वामिनं डॉ नवीनखिची, डॉ. आकाशं च न्यायिकनिग्रहे प्रेषितवान्।

इदानीं वैद्यः जमानतयाचनां दाखिलवान् यस्य श्रवणं जूनमासस्य ३ दिनाङ्के भविष्यति।

पूर्वदिल्लीनगरस्य विवेकविहारस्य बेबी केयर न्यू बोर्न् चाइल्ड् हॉस्पिटलस्य शनिवासरे रात्रौ विशालः अग्निः प्रज्वलितः, यत् "समाप्तः" अनुज्ञापत्रं कृत्वा अग्निशामकविभागस्य किमपि निकासी विना अवैधरूपेण कार्यं कुर्वन् आसीत् इति कथ्यते।

विवेकविहार थाने आईपीसी धारा 33 (अन्यस्य जीवनं व्यक्तिगतसुरक्षां च खतरे स्थापयितुं), 304 ए (लापरवाहीद्वारा मृत्युं जनयति), 304 (हत्यायाः बराबरं न भवति दोषपूर्णहत्या) तथा 308 (दोषपूर्णहत्यायाः प्रयासः) इत्यस्य अन्तर्गतम्। प्रकरणं पञ्जीकृतम् अस्ति। , ९.

रविवासरे उभौ गृहीतौ मे २७ दिनाङ्के पुलिसनिग्रहे प्रेषितौ।