नवीदिल्ली [भारत], वैधानिकप्रावधानानाम् अनुपालनेन दिल्लीनगरस्य गृहमन्त्री कैलाशगहलोतः वाक्यसमीक्षामण्डलस्य (SRB) बैठकं कृतवान्।

अतिरिक्त मुख्यसचिव (गृह), महानिदेशक (कारागार), प्रा. सचिव (कानून), प्रमुख जिला न्यायाधीश, Spl. 23 फरवरी, 2024 को पुलिस आयुक्त एवं समाज कल्याण निदेशक।

सभायां एसआरबी-संस्थायाः कुलम् ९२ प्रकरणानाम् विचारः कृतः अस्ति, दोषीणां कारागारात् अकालं मुक्तिं कर्तुं १४ प्रकरणानाम् अनुशंसा कृता अस्ति । प्रस्तावः उपराज्यपालस्य अनुमोदनार्थं प्रदत्तः अस्ति।

जारीकृते वक्तव्ये गहलोट् अवदत् यत्, "दण्डसमीक्षामण्डलेन न्यायस्य पुनर्वासस्य च सिद्धान्तान् मनसि कृत्वा प्रत्येकस्य प्रकरणस्य योग्यतायाः विषये सम्यक् विचारः कृतः" इति।

"अनुशंसिताः अकालविमोचनाः सुधारितानां व्यक्तिनां पुनः समाजे पुनः समावेशं कर्तुं अस्माकं प्रतिबद्धतां प्रतिबिम्बयन्ति, अस्माकं कारागारव्यवस्थायां भारं न्यूनीकर्तुं च। वयं तेषां कृते द्वितीयं अवसरं प्रदातुं विश्वसामः येषां कारावासस्य समये वास्तविकं सुधारं पश्चातापं च दर्शितम् अस्ति" इति सः अजोडत्।