नवीदिल्ली [भारत], राष्ट्रियराजधानीयां जलसंकटस्य विषये दिल्ली-हरियाना-योः मध्ये वर्धमानस्य विवादस्य मध्ये दिल्ली-जलमन्त्री अतिशी शुक्रवासरे अवदत् यत् सा 'सत्यग्रहस्य' मार्गे पदानि स्थापयित्वा ततः 'अनिश्चित-उपवासं' आरभेत | अद्य।

सा अवदत् यत् सर्वप्रयत्नानाम् अभावेऽपि हरियाणासर्वकारः दिल्लीनगरं पूर्णजलं न प्रदाति, यस्य परिणामेण २८ लक्षजनाः जलं न प्राप्नुवन्ति।

आम आदमीपक्षस्य नेता महात्मागान्धीं श्रद्धांजलिम् अर्पयितुं राजघाटं गमिष्यति इति उक्तवती, तदनन्तरं मध्याह्ने जंगपुरानगरस्य भोगलनगरे अनिश्चितकालं यावत् उपवासं आरभेत।

X -सञ्चारं गृहीत्वा अतिशी अवदत्, "दिल्लीनगरे जलस्य अभावः निरन्तरं वर्तते। अद्यत्वे अपि २८ लक्षं दिल्लीवासिनः जलं न प्राप्नुवन्ति। सर्वप्रयत्नेन अपि हरियाणा-सर्वकारः दिल्ली-नगरं पूर्णजलं न प्रदाति। महात्मा गान्धी इत्यनेन उपदिष्टं यत् यदि युद्धं कर्तव्यं भवति" इति अन्यायस्य विरुद्धं सत्याग्रहमार्गं स्वीकुर्यात्” इति ।

"अद्यतः 'जलसत्यग्रह' आरभेयम्। प्रातः ११ वादने राजघाटं गत्वा गान्धीजीं श्रद्धांजलिम् अर्पयिष्यामि। १२ वादनात् जंगपुरानगरस्य भोगलनगरे अनिश्चितकालं यावत् उपवासं आरभेयम्। जनपर्यन्तं उपवासं करिष्यामि।" दिल्लीनगरस्य हरियाणातः जलस्य योग्यभागं प्राप्नुवन्ति" इति सा अपि अवदत् ।

अतिशी बुधवासरे घोषितवती आसीत् यत् यदि दिल्ली २१ जूनपर्यन्तं जलस्य "उचितः" भागः न प्राप्नोति तर्हि सा 'सत्यग्रहं' कर्तुं बाध्यतां प्राप्स्यति।

भारतीयजनतापक्षः जलसंकटस्य विषये दिल्लीसर्वकारे आक्रमणं निरन्तरं कुर्वन् अस्ति।

भाजपा सांसद बांसुरी स्वराजः आरोपितवान् यत् आप-सर्वकारेण संकटस्य "भ्रष्टाचारं प्रोत्साहयितुं" "आर्केस्ट्रेट्" कृतम् अस्ति।

बंसुरी स्वराजः एएनआई-सञ्चारमाध्यमेन अवदत् यत्, “प्रायः इदं संकटं, यत् प्राकृतिकं संकटं नास्ति, तत् केजरीवाल-सर्वकारेण स्वस्य भ्रष्टाचारं प्रोत्साहयितुं अपि च अवैध-टैंकर-माफिया-सङ्घटनं प्रोत्साहयितुं च आयोजितम् अस्ति इति भासते।

"दिल्ली-नगरस्य स्थितिः भयंकरः अस्ति। सम्पूर्णं नगरं शुष्कं अस्ति, केजरीवाल-सर्वकारः केवलं नाट्य-क्रीडायां एव लीनः अस्ति। दिल्ली-मन्त्री अतिशी भूमौ कार्यं कर्तुं स्थाने किमपि पर्याप्तं पदं ग्रहीतुं स्थाने इदानीं केवलं नाट्य-क्रीडायां लीनः अस्ति, अधुना दिल्ली-वासिनां कृते धमकीम् अयच्छति।" अन्शन (वेगेन) सह" इति सा अपि अवदत् ।

अधुना एकमासस्य समीपे दिल्लीदेशः तप्ततापस्य मध्ये जलसंकटेन भ्रमति। नगरस्य बहुभागेषु जनाः टङ्कर-वाहनात् जलं संग्रहीतुं पङ्क्तिं स्थापयितुं बाध्यन्ते । तेषां समस्यानां समाप्तिः च आग्रहं कृत्वा परिस्थित्या सह कुण्ठां प्रकटितवती अस्ति।

जलसंकटस्य विषये राजनैतिकविवादः निरन्तरं तीव्रः भवति यतः भाजपा-आपा-योः विवादः अस्ति।

आप-सङ्गठनेन लोकसभानिर्वाचनं प्रतिस्पर्धितवती काङ्ग्रेस-पक्षः अपि अस्मिन् विषये दिल्ली-सर्वकारे आक्रमणं कृतवान्, काङ्ग्रेसस्य दिल्ली-अध्यक्षः देवेन्द्र-यादवः जनैः सह "धोखा" इति उक्तवान्।