नवीदिल्ली, भाजपानेतारः कार्यकर्तारः च शुक्रवासरे दिल्लीसचिवालयस्य समीपे नगरे विद्युत् "शुल्कवृद्धेः" विषये आपसर्वकारस्य विरुद्धं विरोधं कृतवन्तः।

भाजपाकार्यकर्तृभिः निवासी कल्याणसङ्घस्य (आरडब्ल्यूए) प्रतिनिधिभिः सह विद्युत्बिलानां प्रतिलिपानि अपि दग्धानि, विद्युत्क्रयणसमायोजनशुल्के (पीपीएसी) वृद्धिः पुनः प्रवर्तयितुं आग्रहः कृतः।

आन्दोलनकारिणः सम्बोधयन् दिल्लीभाजपा अध्यक्षः वीरेन्द्रसचदेवः अवदत् यत् केजरीवालसर्वकारेण राजनैतिकलाभार्थं विद्युत्प्रति-इकाईव्ययस्य स्पर्शं विना पीपीएसी-सङ्घटनं कृतम्।

सः दावान् अकरोत् यत् मुख्यमन्त्री अरविन्द केजरीवालः एव पीपीएसी-पक्षं दिल्लीं आनयत् । २०१५ तमे वर्षे पीपीएसी केवलं १.७ प्रतिशतं आसीत्, अधुना ४६ प्रतिशतं यावत् गतं इति सः अवदत्।

केजरीवालस्य १० वर्षीयकार्यकाले मीटर्-शुल्कं, लोड-अतिभारं च त्रिगुणं जातम् इति सः दावान् अकरोत् ।

पीपीएसी डिस्कोम् इत्यनेन कृते विद्युत्क्रयणव्ययस्य उतार-चढावस्य आच्छादनार्थं अतिरिक्तशुल्कम् अस्ति । अस्मिन् वर्षे ६.१५ प्रतिशतं वृद्धिः ८.७५ प्रतिशतं यावत् अभवत् ।

विरोध प्रदर्शने भाजपा सांसदः योगेन्द्र चण्डोलिया, कमलजीत सेहरावत, पूर्व सांसद रमेश बिधुरी, पार्टी इकाई महासचिव विष्णु मित्तल, विधायक विजेन्दर गुप्ता, मोहनसिंह बिष्ट, अभय वर्मा, अनिल बाजपेयी च भागं गृहीतवन्तः।

विद्युत्शुल्कवृद्ध्या दिल्लीजनाः आर्थिकदुःखं प्राप्नुवन्ति। दिल्लीनगरस्य जनानां अधिकाराणां कृते भाजपा युद्धं निरन्तरं करिष्यति इति चण्डोलिया अवदत्।

आन्दोलनकारिणः आईटीओ-स्थले शहीदी-उद्यानात् दिल्ली-सचिवालयं प्रति गन्तुं प्रयत्नं कृतवन्तः परन्तु पुलिसैः तेषां रोधः कृतः । सचदेवसहिताः केचन आन्दोलनकारिणः पुलिस-अवरोधं अतिक्रमितुं प्रयतमानानां निरुद्धाः आसन् ।

निरुद्धान् आन्दोलनकारिणः आईपी एस्टेट्-पुलिस-स्थानकं प्रति नीताः, अनन्तरं चेतावनी-सहितं मुक्ताः इति दिल्ली-भाजपा-वक्तव्ये उक्तम्।

पूर्वं विद्युत्शुल्कवृद्धेः विषये भाजपा अफवाः प्रसारयति इति विद्युत्मन्त्री अतिशी आरोपितवान् आसीत् ।