नवीदिल्ली, सर्वोच्चन्यायालयेन सोमवासरे "आश्चर्यजनकम्" इति उक्तं यत् दिल्लीनगरे प्रतिदिनं उत्पद्यमानस्य ३,००० टन o ११,००० टनस्य नगरपालिकस्य ठोसअपशिष्टस्य (MSW) कोऽपि संसाधितः नास्ति।

न्यायाधीश अभय एस ओका, उज्जल भूयान इत्येतयोः पीठिका, या राष्ट्रिय-कपिटा-क्षेत्रे (एनसीआर) तथा तत्समीपस्थेषु क्षेत्रेषु प्रदूषणस्य विषये वायुगुणवत्ता-प्रबन्धन-आयोगस्य (CAQM) प्रतिवेदनं परिष्कृतवती, उक्तवती यत् एषः गम्भीरः विषयः अस्ति।

"ठोस अपशिष्टप्रबन्धननियमानां, २०१६ तमस्य वर्षस्य अस्तित्वं कृत्वा अष्टवर्षं गतम् किन्तु राजधानीनगरे अनुपालनं नास्ति। एतत् आश्चर्यजनकम् इति पीठिका अवदत्, ततः च CAQM प्रतिवेदने उक्तं यत् औसतेन ११,००० टन o MSW उत्पद्यते दिल्ली प्रतिदिनं किन्तु ८,००० टनमात्रं संसाधितं भवति ।

"अतः, तस्य अर्थः अस्ति यत् प्रतिदिनं 3,000 टन एमएसडब्ल्यू उत्पद्यते यत् राजधानीनगरे बी संसाधितुं न शक्यते," इति पीठिका अवदत्, यतः तया दिल्लीनगरस्य नगरनिगमं, नवीदिल्लीनगरपरिषदः (एनडीएमसी), दिल्ली छावनीमण्डलं च सूचना जारीकृता .

पीठः १० मेपर्यन्तं तेषां प्रतिक्रियां याचितवान् तथा च अवदत् यत् अग्रिमसुनवायात् पूर्वं त्रीणि नागरिकसंस्थाः २०१ नियमानाम् अनुपालने अधिकारिणां सभां आहूय केन्द्रस्य नगरविकासविभागः समस्यायाः निवारणार्थं योजनां निर्मास्य अभिलेखं च करिष्यति।

शीर्षन्यायालयः दिल्लीनगरे तत्समीपस्थेषु क्षेत्रेषु च वायुप्रदूषणस्य वर्धमानस्य निरीक्षणार्थं अधिकारिभ्यः निर्देशान् याचमानानां याचनां श्रवणं कुर्वन् आसीत्।

पीठिका २०१६ तमस्य वर्षस्य निर्माण-विध्वंस-अपशिष्ट-प्रबन्धन-नियमानाम् अनुपालनस्य अभावस्य अपि ध्वजं दत्तवती, अपि च कतिपयानां विरुद्धं निवारक-कार्यवाही कृता इति च अवदत्।

"अनियंत्रितनिर्माण-विध्वंस (C&D) अपशिष्टं जनयन्ति येषु स्थलेषु कठोरतरं कार्यवाही करणीयम्" इति पीठिका अवदत्, अपि च एतत् विषयस्य विस्तरेण परीक्षणं करिष्यति।

स्तब्धदहनविषये पीठिका अवदत् यत् सः मानक-ऑपरेटिन्-प्रक्रियाम्, सीएक्यूएम-द्वारा निर्गतं रूपरेखां च द्रष्टुम् इच्छति तथा च विभिन्नेषु राज्येषु टास्-बलाः यथा कार्यं कुर्वन्ति इति।

"वयं भिन्नकार्यदलस्य शक्तिं कर्तव्यं च द्रष्टुम् इच्छामः यत् कार्यं कुर्वन् टी कूपदाहस्य जाँचं करोति" इति पीठिका अजोडत्।