नवीदिल्ली, वर्षाभिः दिल्लीं स्थगितस्य द्वयोः दिवसयोः अनन्तरं नागरिकसंस्थाः आगामिषु कतिपयेषु दिनेषु अधिकवृष्टिपूर्वसूचनार्थं सज्जाः सन्ति यतः ते स्वक्षेत्र-एककान् उच्च-सचेतनायां स्थापयन्ति तथा च जल-प्रवेशस्य अन्येषां शिकायतां च निवारणाय अतिरिक्त-जनशक्तिं यन्त्राणि च नियोजितवन्तः।

इदानीं आम आदमीपक्षसर्वकारेण शुक्रवासरे यस्मिन् दिने मानसूनः आगतवान् तस्मिन् दिने अभिलेखवृष्टेः अनन्तरं डुबनस्य घटनासु मृतानां परिवाराणां कृते १० लक्षरूप्यकाणां क्षतिपूर्तिः घोषिता।

मौसमविभागेन मंगलवासरपर्यन्तं प्रचण्डवृष्टिः भविष्यति इति पूर्वानुमानं कृतम् अस्ति। नागरिकसंस्थाः वदन्ति यत् तेषां कृते अत्यधिकजलप्रवेशस्य निवारणार्थं योजनाः सन्ति: जनशक्तिं उपकरणनियोजनं च वर्धयितुं, क्षेत्र-एककान् उच्चसजगतायां स्थापयितुं च तेषां कृतेषु पदेषु अन्यतमम् अस्ति

शुक्रवासरे प्रातःकाले मानसूनस्य प्रथमदिने २२८.१ मि.मी.वृष्ट्या राष्ट्रियराजधानी जानुभ्यां नीतवती, यत् १९३६ तमे वर्षात् जूनमासस्य सर्वाधिकं वर्षा अभवत् ।अस्याः नगरस्य अनेकाः भागाः डुबन्तः बहुजनाः च अभवन्

रविवासरे राजस्वविभागाय आधिकारिकसञ्चारपत्रे मन्त्री अतिशी अवदत् यत् अत्यन्तवृष्टेः अनन्तरं २८ जून दिनाङ्के डुबनेन "कतिपयानां मृत्योः" सूचना प्राप्ता। "अत्र निर्देशः अस्ति यत् येषां सर्वेषां प्राणानां क्षतिः अभवत् तेषां परिवारेभ्यः १० लक्षरूप्यकाणां क्षतिपूर्तिः प्रदत्ता भवेत्।"

अत्रत्याः राष्ट्रियराजधान्याः हर्षविहारक्षेत्रे रविवासरे पुरातनभवनस्य चटपटे भागः पतितः इति कारणेन षड्वर्षीयः बालकः मृतः।

बालः क्रीडन् आसीत् तदा भवनस्य भागः पतितः, बालकः भूमौ पतित्वा गम्भीराः चोटाः अभवन् इति पुलिसैः उक्तम्।

पुलिसस्य अनुसारं घटनायाः अनन्तरं पलायितस्य भवनस्य स्वामिनः रामजीलालस्य विरुद्धं प्रकरणं रजिस्ट्रेशनं क्रियते।

नवीदिल्लीनगरपरिषदः (एनडीएमसी) एकः अधिकारी अवदत् यत् नागरिकसंस्था जलप्रवाहस्य शिकायतां नियन्त्रयितुं जनशक्तिनियोजनं वर्धितवती अस्ति तथा च लुट्येन्स्-दिल्ली-अन्तर्गतक्षेत्राणां निरीक्षणं सीसीटीवी-कैमरा-माध्यमेन कुर्वती अस्ति।

शुक्रवासरे उच्चस्तरीय-लुट्येन्स्-नगरस्य दिल्लीक्षेत्रे जलप्रलयसदृशी स्थितिः अभवत् यतः अनेकेषां सांसदानां बंगलेषु जलं प्रविष्टम्।

एनडीएमसी उपाध्यक्षः सतीश उपाध्यायः अवदत् यत् तेषां कृते गोल्फलिङ्क्स् तथा भारतीनगर इत्यत्र चत्वारि अतिरिक्तानि पम्पानि स्टैण्डबाई आधारेण स्थापितानि येषु शुक्रवासरे अत्यधिकं जलप्रवाहः अभवत्।

"वाहनेषु स्थापिताः त्रीणि सुपर सक्शन् मशीनानि दुर्बलक्षेत्रेषु गस्तं कुर्वन्ति एव। वयं अतिरिक्तकर्मचारिणः अपि नियोजितवन्तः, सर्वेषां कर्मचारिणां आफ् अपि रद्दं कृतवन्तः।

"प्रत्येकं दुर्बलक्षेत्रं एकस्य अधीक्षक-इञ्जिनीयरस्य अधीनं स्थापितं यस्य समीपे समस्यानां निवारणाय कर्मचारीः सन्ति। एनडीएमसी-केन्द्रीय-कमाण्ड-नियन्त्रण-कक्षः सीसीटीवी-कैमरेण सर्वेषां दुर्बलक्षेत्राणां निरीक्षणं करिष्यति" इति उपाध्यायः अवदत्

एनडीएमसी इत्यस्य अनुसारं अधुना अधीक्षकाः अभियंताः दुर्बलस्थानेषु कार्याणि निरीक्षन्ते येन समये हस्तक्षेपः सुनिश्चितः भवति।

"सीसीटीवी-कैमराणां माध्यमेन २४ घण्टानां निरीक्षणं सुनिश्चितं करिष्यामः। दुर्बलक्षेत्राणां निरन्तरनिरीक्षणार्थं सीसीटीवी-कैमराणि स्थापितानि सन्ति" इति अन्यः अधिकारी अवदत्।

दिल्लीनगरपालिकायाः ​​(MCD) एतादृशी कस्यापि परिस्थितेः निवारणाय स्वस्य क्षेत्र-एककान् उच्च-सजगतायां स्थापिताः सन्ति । नागरिकसंस्थायाः एकः वरिष्ठः अधिकारी अवदत् यत् तेषां केन्द्रीयनियन्त्रणकक्षः घण्टादिनं कार्यं कुर्वन् अस्ति तथा च नालिकानां गादविच्छेदनं सम्पन्नम् इति दावान् अकरोत्।

एमसीडी इत्यस्य समर्पितानां २४x७ अञ्चलनियन्त्रणकक्षाणां माध्यमेन जलप्रलयस्य सूचना यत्र विभिन्नस्थानेषु चलपम्पाः, सुपर सकरयन्त्राणि, पृथिवीचालकाः इत्यादयः यन्त्राणि नियोजिताः इति अधिकारी अवदत्।

"कुलं ७२ स्थायीपम्पिंगस्थानकानि आवश्यकतानुसारं कार्यं कुर्वन्ति। तदतिरिक्तं जलप्रवेशं स्वच्छं कर्तुं विभिन्नक्षमतायाः ४६५ चल/डुबकीपम्पाः उपलब्धाः कृताः। जलस्य शीघ्रं निरन्तरविमोचनार्थं यन्त्रैः सह अपि जनशक्तिः पर्याप्तरूपेण नियोजितः आसीत्" इति सः उक्तवान्‌।

"मानसूनकार्ययोजनायाः भागत्वेन सर्वाणि व्यवस्थानि कृताः सन्ति, क्षेत्र-एककाः च स्थितिं निवारयितुं उच्च-सजगतायां स्थापिताः" इति अधिकारी अजोडत् ।

पीडब्ल्यूडी-अधिकारिणः मते प्रगति-मैदान-सुरङ्गं विहाय सर्वाणि जलयुक्तानि स्थानानि निष्कासितानि सन्ति ।