नवीदिल्ली [भारत], उच्छ्रिततापमानस्य मध्ये राष्ट्रियराजधानीयां जलसंकटस्य कारणात् निवासिनः जलटैंकरस्य पश्चात् रिक्तबाल्टीभिः सह कूर्दन्ति।

दिल्लीनगरस्य ओखला, चाणक्यपुरीनगरस्य संजयशिबिरक्षेत्रं, गीताकालोनीक्षेत्रं च तीव्रजलस्य अभावस्य सामनां कुर्वतीषु अन्यतमम् अस्ति । राष्ट्रराजधानीयाम् अनेकेषु क्षेत्रेषु निवासी पङ्क्तिं कृत्वा प्रचण्डतापे स्वलोटां पूरयितुं प्रतीक्षन्ते स्म ।

तस्मिन् भिडियायां जनाः चलजलस्य टङ्करस्य उपरि आरोहन्तः दृश्यन्ते यतः अन्ये केचन निवासिनः तस्य पार्श्वे लोटाभिः, पाइपैः च सह धावन्ति।

इत्थं च दिल्लीनगरे जलसंकटस्य विषये वदन् जलमन्त्री अतिशी अवदत् यत्, "उष्णतरङ्गस्य कारणात् जलस्य माङ्गल्यं वर्धितम् अपरपक्षे यमुनानगरस्य जलस्तरः न्यूनीकृतः। गतवर्षे ६७४.५ फीट् जलं गतस्य... वजीराबाद-तडागः... एतावता अनुरोधानाम् अभावेऽपि केवलं ६७१ फीट् जलं मुक्तं जातम्... वजीराबाद-बराजस्य जलस्य न्यूनस्तरस्य कारणेन सर्वाणि जलशुद्धिकरणसंस्थानानि प्रभावितानि सन्ति... वयं हरियाणा-यूपी-सर्वकारेण मुक्तिं कर्तुं अनुरोधं कृतवन्तः अधिकं जलम्” इति ।

मे ३१ दिनाङ्के दिल्लीसर्वकारः समीपस्थस्य हरियाणातः तत्कालं अतिरिक्तं जलं प्राप्तुं सर्वोच्चन्यायालयस्य समीपं गतः।

दिल्लीसर्वकारेण स्वस्य याचिकायां उक्तं यत् उत्तरभारते विशेषतः दिल्लीनगरे प्रचलति तीव्रतापस्थित्या प्रेरितस्य दिल्लीनगरस्य जनानां जलस्य तीव्राभावस्य कारणात् याचिकां दातुं बाध्यः अस्ति।

याचिकायां उक्तं यत्, "प्रतिवादी क्रमाङ्कः १ (हरियाणा) इत्यस्मै वजीराबाद-बैरेज-स्थले जलस्य तत्कालं निरन्तरं च मुक्तिं कर्तुं निर्देशं ददातु ।

तदनन्तरं जलसंकटस्य विषये दिल्लीसर्वकारेण मे ३० दिनाङ्के उक्तं यत् सम्पूर्णे राष्ट्रराजधानीयां जलप्रदायस्य निरीक्षणार्थं केन्द्रीयनियन्त्रणकक्षस्य स्थापना भविष्यति।

युद्धकक्षस्य नेतृत्वं IAS अधिकारी भविष्यति। दिल्लीजलमन्त्री अतिशी इत्यनेन '१९१६' इति सङ्ख्या अपि प्रकाशिता, यत्र निवासिनः जलटैंकरस्य अनुरोधाय कालः कर्तुं शक्नुवन्ति ।

उल्लेखनीयं यत्, दिल्लीसर्वकारेण हरियाणासर्वकारेण आरोपः कृतः यत् "एतावन्तः वार्तालापाः" अनन्तरम् अपि दिल्लीनगरस्य जलभागं न मुक्तवान् इति। सा अपि प्रतिपादितवती आसीत् यत् यदि आगामिषु १-२ दिवसेषु जलप्रदायस्य उन्नतिः न भवति तर्हि "वयं सर्वोच्चन्यायालयम् अपि गमिष्यामः" इति ।