नवीदिल्ली [भारत], यथा यथा २०२४ लोकसभानिर्वाचनस्य मतगणना प्रचलति तथा तथा भारतीयजनतापक्षस्य उत्तरपश्चिमदिल्लीप्रत्याशी योगेन्द्रचण्डोलिया इत्यनेन दलस्य विजये विश्वासः प्रकटितः, भाजपा महत्त्वपूर्णान्तरेण अग्रणी अस्ति इति च अवदत्। प्रचलति । दिल्लीनगरस्य सप्तपीठाः अपि।

भाजपा प्रत्याशी इदमपि अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी तृतीयवारं सत्तां स्वीकुर्यात् तथा च भाजपा अन्तिमं सीटं पारं कृत्वा केन्द्रे सर्वकारं निर्मास्यति तत्र कोऽपि संदेहः नास्ति।

"अहं १ लक्षं २५ सहस्रेण अग्रे अस्मि, एषः अन्तरः वर्धते। दिल्ली-नगरस्य सप्तसु आसनेषु भाजपा महता अन्तरेन अग्रणी अस्ति। पीएम मोदी तृतीयवारं पीएम भविष्यति।यथा गणना निरन्तरं भवति। "तत्र कोऽपि संदेहः नास्ति यत् वयं पूर्वासनानि अतिक्रमिष्यामः" इति चण्डोलिया एएनआई इत्यस्मै अवदत्।युद्धं निरन्तरं वर्तते, परन्तु वयं सर्वकारं निर्मास्यामः।

मंगलवासरे निर्वाचनआयोगेन दर्शितप्रवृत्त्यानुसारं राष्ट्रियराजधानीयां सर्वेषु लोकसभासीटेषु भारतीयजनतापक्षः अग्रणीः अस्ति।

राष्ट्रीयराजधानीयां गठबन्धनरूपेण काङ्ग्रेस-आम-आम-आदमी-पक्षेण निर्वाचनं कृतम् ।चान्दनीचौक-सीट्-मध्ये भाजपा-प्रत्याशी प्रवीण-खण्डेलवालः काङ्ग्रेस-प्रत्याशी जयप्रकाश-अग्रवाल-तः ७२,३६९ मतैः अग्रणीः अस्ति ।

पूर्वदिल्ली-३ सीट्-मध्ये भाजपा-पक्षस्य हर्षमल्होत्रा ​​आपस्य कुलदीपकुमारस्य अपेक्षया ८०,००५ मतैः अग्रे अस्ति ।

नवीदिल्लीसीटे भाजपाप्रत्याशी बांसुरीस्वराजः आपस्य सोमनाथभारतीयाः अपेक्षया ७३,०२६ मतैः विशालान्तरेण अग्रे अस्ति। बांसुरी स्वराजः पूर्वकेन्द्रीयमन्त्री सुषमास्वराजस्य पुत्री अस्ति ।

पूर्वोत्तरदिल्लीतः निवर्तमानः भाजपासांसदः मनोजतिवारीः जवाहरलालनेहरूविश्वविद्यालयछात्रसङ्घस्य पूर्वाध्यक्षः काङ्ग्रेसप्रत्याशी कन्हैयाकुमारस्य अपेक्षया १,२५,८६४ इति विशालान्तरेण अग्रणीः अस्ति।

उत्तरपश्चिमदिल्लीयां भाजपापक्षस्य योगेन्द्रचण्डोलिया काङ्ग्रेसस्य उदितराजस्य अपेक्षया २,३२,८७८ मतैः अग्रे अस्ति।दक्षिणदिल्लीनगरे भाजपापक्षस्य रामवीरसिंहबिधुरी आपस्य साहीरामस्य अपेक्षया १,१६,३५५ मतैः अग्रे अस्ति।

पश्चिमदिल्लीनगरे भाजपापक्षस्य कमलजीतसेहरावतः आपस्य महाबलमिश्रस्य अपेक्षया १,६२,०५८ मतैः अग्रे अस्ति।

यतः लोकसभानिर्वाचनस्य मतगणना भवति तथा भारतीयजनतापक्षस्य नेतृत्वे एनडीए शीघ्रमेव बहुमतस्य अङ्कं पारितवान् अस्ति तथा च भारतखण्डः २०० तः उपरि अस्ति, सर्वान् एग्जिट् पोल् भविष्यवाणयः अवहेलयन्।

भाजपा २४१ आसनैः अग्रणी अस्ति, तस्याः व्यापकः गठबन्धनः एनडीए २९५ आसनैः अग्रणी अस्ति । बहुमतस्य आकङ्क्षा २७२ अस्ति ।

इतरथा भारतखण्डः २३३ सीटैः अन्ये च १७ सीटैः अग्रणीः अस्ति ।काङ्ग्रेसः ९९ सीटैः, समाजवादी पार्टी ३५ सीटैः, डीएमके २१ सीटैः, तृणमूलकाङ्ग्रेसः ३० सीटैः, शिवसेना (उद्धव ठाकरे) १० सीटैः, एनसीपी (एसपी ) अष्टसु आसनेषु, भाकपा (एम) पञ्च सीटेषु, आम अदमी च दलं अग्रे गच्छति। त्रिषु आसनेषु पार्टी।