पीएनएन

मुम्बई (महाराष्ट्र) [भारत], ५ जून : विश्वपर्यावरणदिवसस्य उत्सवे दिनेशशहरा फाउण्डेशन (डीएसएफ) स्थायिविकासस्य समर्थनं कुर्वन् सनातनमूल्यानां लोकाचारं मूर्तरूपं दत्तवन्तः अग्रणीपरिकल्पनाभिः पर्यावरणस्थायित्वस्य समर्पणं पुनः पुष्टयति।

स्वस्य दृढप्रतिबद्धतायाः माध्यमेन डीएसएफ-संस्थायाः संस्थापकः डॉ. दिनेशशहराः परिवर्तनस्य नूतनयुगस्य आरम्भं कृतवान्, सकारात्मकपरिवर्तनस्य पोषणं कृत्वा, अधिकसौहार्दपूर्णं समाजं पोषितवान् च। डीएसएफ-संस्थायाः आश्रये एकः आधारशिला-उपक्रमः अस्ति हरित-सुवर्ण-दिवसः, यः कतिपयवर्षेभ्यः पूर्वं डॉ.-शहरा-जन्मदिने पृथिवी-मातुः सम्मानार्थं प्रारब्धः |.

अस्य उपक्रमस्य भागरूपेण डीएसएफ इत्यनेन स्वस्य सम्बद्धैः शुभचिन्तकैः सह अद्यपर्यन्तं १० लक्षं वृक्षाः सफलतया रोपिताः, येन पारिस्थितिकीसंरक्षणस्य पर्यावरणस्य च स्थायित्वस्य च मूर्तप्रतिबद्धता प्रदर्शिता अस्ति अस्याः उपक्रमस्य उद्देश्यं न केवलं हरित-आच्छादनं वर्धयितुं अपितु पर्यावरण-चेतनायाः, उत्तरदायी-प्रबन्धनस्य च संस्कृतिं प्रवर्धयति |.

अपि च, देशीगवानां संरक्षणात् ये पर्यावरणीयलाभाः उद्भवन्ति, तान् स्वीकृत्य डीएसएफः गौ शक्तिं विजेता अस्ति। अस्मिन् मृदास्वास्थ्यं सुदृढं, जैविकगोबरस्य उत्पादनं, समग्रस्थायित्वप्रथाः च सन्ति ये स्वस्थतरपारिस्थितिकीतन्त्रे योगदानं ददति ।

अस्य अवसरस्य विषये चिन्तयन् डॉ. दिनेशशहराः अवदत् यत्, "विश्वपर्यावरणदिवसः अस्माकं ग्रहस्य रक्षणाय, पोषणाय च अस्माकं दायित्वस्य सशक्तं स्मरणरूपेण कार्यं करोति। डीएसएफ-संस्थायां वयं स्थायि-प्रथानां प्रवर्धनाय, भविष्यत्-पुस्तकानां कृते हरित-पृथिव्याः पोषणाय च गहनतया प्रतिबद्धाः स्मः।" अस्माकं प्रयत्नाः अस्माकं सम्बद्धानां शुभचिन्तकानां च समर्थनेन सह अस्माकं पर्यावरणस्य उपरि स्थायिप्रभावं सृजितुं अन्येषां च अस्मिन् महत्त्वपूर्णे कार्ये अस्माभिः सह सम्मिलितुं प्रेरयितुं च उद्दिश्यन्ते।

अपि च, डीएसएफ "दानाय जीवतु" "एकः विश्वः, एकः परिवारः" इति मूल्यानि आलिंगयति, स्थायिग्रहस्य निर्माणे सामूहिककार्याणां तत्कालीनावश्यकताम् अङ्गीकुर्वति

डॉ.शहरा इत्यस्य दृष्टिः, फाउण्डेशनस्य अथकप्रयत्नाः च समुदायानाम् व्यक्तिनां च स्थायिभविष्यस्य निर्माणे सक्रियरूपेण भागं ग्रहीतुं प्रेरयन्ति एव। सनातनमूल्यानां आधुनिकस्थायित्वप्रथानां सह एकीकृत्य डीएसएफ उदाहरणं ददाति यत् पारम्परिकबुद्धिः समकालीनसमाधानं च कथं दबावपूर्णपर्यावरणचुनौत्यस्य निवारणाय हस्तेन हस्तेन कार्यं कर्तुं शक्नुवन्ति।