मुम्बई, दाऊदी बोहरा समुदायस्य ५३ तमे दा अल-मुतलक् (नेता) इति रूपेण सैयदना मुफद्दल सैफुद्दीनस्य नियुक्तिं समर्थयन् बम्बई उच्चन्यायालयेन उक्तं यत् पदस्य प्रतिद्वन्द्वी दावेदारः किमपि प्रमाणं न प्रस्तुतुं शक्नोति।

एकदा कश्चन व्यक्तिः सिविलन्यायालयस्य समक्षं आगच्छति तदा सः प्रकरणस्य स्थापनार्थं प्रमाणस्य आवश्यकतायाः विषये किमपि रियायतं प्राप्तुं न शक्नोति, यत्किमपि धार्मिकसम्प्रदायस्य व्यक्तिस्य स्थितिः भवेत् इति न्यायालयेन उक्तम्।

न्यायाधीशः गौतम पटेलः मंगलवासरे २०१४ तमस्य वर्षस्य मुकदमा खारिजं कृतवान्, यत् खुजैम कुतुबुद्दीन इत्यनेन तस्य भ्रातुः ततः परं च सैयदना मोहम्मद बुरहानुद्दीनस्य १०२ वर्षे i जनवरी २०१४ तमे वर्षे मृत्योः शीघ्रमेव दाखिलम् आसीत्।

बुरहानुद्दीनस्य द्वितीयः पुत्रः मुफद्दल सैफुद्दीनः पूर्वस्य मृत्योः अनन्तरं ५३ तमे सैयदनारूपेण कार्यं स्वीकृतवान् ।

२०१६ तमे वर्षे कुतुबुद्दीनस्य मृत्योः अनन्तरं तस्य पुत्रः ताहेर् फखरुद्दीनः सैफद्दीनस्य सैयदनारूपेण कर्तव्यनिर्वहणं कर्तुं निवारयितुं सूटं स्वीकृतवान् ।

बुधवासरे उपलभ्यमानस्य २२६ पृष्ठस्य निर्णये उच्चन्यायालयेन उक्तं यत् वादी ५२ तमे दाई द्वारा कुतुबुद्दीन वा `नास्' (नियुक्ति) इत्यनेन सह सम्पन्नं इति स्थापयितुं किमपि प्रमाणं न प्रस्तौति।

कुतुबुद्दीनः स्वस्य सूट्-मध्ये दावान् अकरोत् यत् तस्य भ्राता बुरहानुद्दीनः तस्मै `मज़ून' (द्वितीय-कमाण्ड) नियुक्तवान्, १९६५ तमे वर्षे डिसेम्बर्-मासस्य १० दिनाङ्के गुप्तरूपेण `नास्' इत्यस्य माध्यमेन निजीरूपेण तस्य उत्तराधिकारीरूपेण अभिषेकं कृतवान्

न्यायाधीशः पटेलः तु अवलोकितवान् यत् अस्मिन् सत्रे केवलं ५२ तमे दाई एकः वादी कुतुबुद्दीनः एव उपस्थितः इति कथ्यते।

"अस्माभिः तस्य प्रमाणं स्वीकुर्वन्तु इति कथ्यते यत् अन्ये अवगच्छन्ति परन्तु कोऽपि पूर्वसंध्या अस्य निजस्य, असाक्षिणः नासस्य साक्षी नासीत्। वयं कदापि न ज्ञास्यामः यत् ५२ तमे दा कदापि मूलवादीं (कुतबुद्दीनं) प्रति एतानि वचनानि एकान्ते उक्तवान् यत् h दावान् करोति। वयं न अपि ज्ञातव्यं यत् ते एकान्ते मिलितवन्तः वा" इति न्यायाधीशः अपि अवदत्।

"उभयोः अपि अभिलेखः नास्ति; स्वयमेव विचित्रः अभिलेख-पालकानां समुदायात्" इति उच्चतमः अवलोकितवान् ।

एकदा कश्चन व्यक्तिः धर्मनिरपेक्षसिविलन्यायालयस्य समीपं गच्छति तदा धार्मिकसम्प्रदाये o आस्थायां तस्य पदं अमूर्तं भवति, अतः प्रमाणस्य आवश्यकतायाः मुक्तिः नास्ति यतोहि कश्चन व्यक्तिः आस्थायां सर्वोच्चपदं धारयति स्म इति न्यायाधीशः अवदत्।

एकदा कश्चन व्यक्तिः न्यायालयम् आगच्छति चेत्, सः कोऽपि वा, प्रकरणं कानूनानुसारं सिद्धं भवितुमर्हति इति न्यायाधीशः पटेलः अजोडत्।

न्यायाधीशः एतदपि अवलोकितवान् यत् १९६५ तमे वर्षे ५२ तमे दाई ५१ वर्षीयः आसीत्, कुतुबुद्दी तु २० वर्षीयः आसीत् ।

"अत्यन्तं असम्भाव्यम् यत् ५२ तमे दाई, स्वस्य प्रतिज्ञां o निष्ठां ग्रहीतुं पूर्वमपि, स्वजीवनस्य अनन्तरं कालस्य चिन्तने भविष्यति, तथा च h प्रायः अन्यत् अर्धशतकं यावत् जीवितवान्" इति न्यायालयः अवदत्।

५२ तमे दाई उत्तरवर्षेषु वनस्पतिपदे आसीत्, अतः उत्तराधिकारिणः नियुक्तिं कर्तुं न शक्नोति स्म इति वादीनां दावान् अपि स्वीकुर्वितुं न अस्वीकृतवान्

न्यायाधीशः पटेलः अवदत् यत् १९६९ तः २०११ पर्यन्तं चतुर्वारं साक्षिणां उपस्थितौ ५२ तमे दाई इत्यनेन तस्य उत्तराधिकारी सैफुद्दीनः भविष्यति इति घोषितम्

२०११ तमे वर्षे यत्र सैफुद्दीन इत्यस्मै नास् प्रदत्तः आसीत्, ततः परं ५२ तमे दा सार्धद्वयवर्षं यावत् जीवितवान्, तस्मिन् काले च सः i सार्वजनिकसभासु प्रवचनेषु च दृष्टः वादीनां दावः यत् एकः वनस्पतिकः दाई वा परितः वाहनं कृत्वा "fait इत्यस्य मौलिकसिद्धान्तस्य उपरि भयंकरः आक्रमणः आसीत् तथा च दाई इत्यस्य विश्वासः" इति न्यायालयेन उक्तम्।

"२०११ तमे वर्षे ५२ तमे दाई इत्यस्य समग्रं मूल्याङ्कनं कोमास्थस्य मिन् मनुष्यस्य नास्ति" इति न्यायाधीशः अवदत् ।

दाऊदी बोहरास् शिया मुसलमानानां धार्मिकसंप्रदायः अस्ति । परम्परागतरूपेण व्यापारिणां उद्यमिनः च समुदायः अस्य पञ्चलक्षाधिकाः सदस्याः i भारते सन्ति तथा च सम्पूर्णे विश्वे १० लक्षाधिकाः सदस्याः सन्ति ।

समुदायस्य कस्यापि योग्यस्य सदस्यस्य उपरि "नासः" प्रदत्तः भवितुम् अर्हति तथा च वर्तमानस्य दाई इत्यस्य परिवारस्य सदस्यः इति अनिवार्यं नास्ति, यद्यपि उत्तरं प्रायः थ अभ्यासः भवति।