कोरियादेशस्य रक्षा-अधिग्रहण-कार्यक्रमप्रशासनेन नाटो-विमानसमित्या च वाशिङ्गटननगरे नाटो-शिखरसम्मेलनस्य पार्श्वे एव एतत् सम्झौतापत्रं कृतम्, यत् विमानस्य सुरक्षित-उड्डयनस्य उपयुक्ततायाः प्रमुखं मापम् अस्ति इति।

गुरुवासरे हस्ताक्षरितस्य सौदान्तर्गतं नाटो दक्षिणकोरियानिर्मितविमानानाम् सियोलसर्वकारस्य विमानयोग्यताप्रमाणपत्रं मान्यतां दास्यति।

दक्षिणकोरियादेशेन अमेरिका, स्पेन, फ्रान्स, पोलैण्ड् च देशैः सह सम्झौताः कृताः सन्ति, परन्तु नाटो-सदस्यैः सह नूतनसौदान्तरेण अन्यैः नाटो-सदस्यैः सह परस्परं मान्यतां प्राप्तुं आवश्यकः समयः न्यूनः भविष्यति इति अपेक्षा अस्ति

राष्ट्रपतिः यूं सुक् येओल् आशां प्रकटितवान् यत् परस्परं मान्यताप्रक्रिया दक्षिणकोरिया-नाटो-सदस्यानां मध्ये रक्षाउद्योगसहकार्यं वर्धयितुं साहाय्यं करिष्यति।

दक्षिणकोरिया-नाटो-योः मध्ये अन्तरक्रियाशीलतां वर्धयिष्यति इति कारणेन विमानयोग्यताप्रमाणपत्रस्य हस्ताक्षरस्य स्वागतं करोमि इति नाटो-महासचिवेन जेन्स् स्टोल्टेन्बर्ग्-इत्यनेन सह स्वस्य समागमे यून् अवदत्

२०२२ तमे वर्षे कोरिया एयरोस्पेस् इण्डस्ट्रीज इत्यनेन पोलैण्ड्-देशं प्रति ४८ एफए-५० लघुयुद्धविमानानाम् निर्यातस्य सौदाः कृतः, १२ जेट्-विमानानां वितरणं च सम्पन्नम् अस्ति ।