अगरतला (त्रिपुरा) [भारत], त्रिपुरा-सर्वकारेण मिधिली-चक्रवाते हानिम् अनुभवितानां कृषकाणां कृते २२ कोटिरूप्यकाणि स्वीकृतानि इति राज्यस्य कृषिमन्त्री रतनलालनाथः अवदत्।

रतनलालनाथः एएनआई-सञ्चारमाध्यमेन अवदत् यत्, "२०२३ तमस्य वर्षस्य नवम्बरमासे मिधिली-चक्रवातस्य प्रभावेण कृषकाणां महती हानिः अभवत् । धानं, शाकम् इत्यादीनि सर्वविधसस्यानि क्षेत्रेषु नष्टानि अभवन्

"चक्रवातस्य अनन्तरं कृषिविभागेन राज्यस्य सर्वेक्षणं कृत्वा अस्माकं निष्कर्षान् त्रिपुराराजस्वविभागाय अग्रे प्रेषितम्। विभागेन अस्माकं प्रतिवेदनानि गत्वा 22 कोटिरूप्यकाणां धनं स्वीकृतम्, यत् अधुना प्रत्यक्षतया त्रिपुरस्य बैंकखातेषु निक्षिप्तं भवति कृषकाः" इति सः अपि अवदत् ।

सः अवदत् यत् राज्ये ७८,००० तः अधिकाः कृषकाः मिधिली चक्रवातेन प्रभाविताः अभवन् ।

कृषकाणां हानिः क्षतिपूर्तिं कर्तुं राज्यसर्वकारेण DBT (Direct Benefit Transfer) मार्गेण 22 कोटिरूप्यकाणि मुक्ताः।

मन्त्री कृषिमजदूराणां वेतनवृद्धेः अपि घोषणां कृतवान् ।

"इयं महत्त्वपूर्णा घोषणा अस्ति। २०१७-१८ वित्तवर्षे कृषिमजदूराणां वेतनं १७७ रुप्यकाणि आसीत्। त्रिपुरायां भाजपा सत्तां प्राप्तस्य गतषड्वर्षेषु वेतनस्य षड्गुणं यावत् संशोधनं कृतम्। कुलम्।" अस्मिन् विशिष्टे कार्ये सम्बद्धानां जनानां कृते अनुमोदितं वृद्धिः २२४ रुप्यकैः वर्धिता।अधुना वयं वेतनस्य अपरं वृद्धिं दत्तवन्तः, यत् जुलै १ दिनाङ्कात् प्रवर्तते।प्रतिदिनं प्रतिव्यक्तिं संशोधितं वेतनं अधुना ४०१ रुप्यकाणि अस्ति" इति सः अवदत्।